SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२१ हठयोगप्रदीपिका ६०. मकरंदं पिबन्भृङ्गो गंधं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान्न हि कांक्षते ।। ६१. मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः । नियन्त्रणे समर्थोऽयं निनादनिशितांकुशः॥ मन का चापल्य-नाश ६२. बद्धं तु नादबंधेन मनः संत्यक्तचापलम । प्रयाति सुतरां स्थैर्य छिन्नपक्षः खगो यथा ॥ ६३. सर्वचितां परित्यज्य सावधानेन चेतसा । नाद एवानुसंधेयो योगसाम्राज्यमिच्छता ॥ १४. नादोंतरङ्गसारङ्गबंधने वागरायते । अन्तरङ्गकुरङ्गस्य वधे व्याधायतेऽपि च ॥ ६५. अन्तरङ्गस्य यमिनो वाजिनः परिघायते । नादोपास्तिरतो नित्यमवधार्या हि योगिना ।। १६. बद्धं विमुक्तचांचल्यं नादगंधकजारणात् । __मनः पारदमाप्नोति निरालंबाख्यखेटनम् ।। १७. नादश्रवणत: क्षिप्रमंतरङ्गभुजङ्गमः । विस्मृत्य सर्वमेकानः कुत्रचिन्न हि धावति ॥ १८. काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ ६६. घंटादिनादसक्तस्तब्धांतःकरण हरिणस्य । प्रहरणमपि सुकरं शरसंधानप्रवीणश्चेत् ॥ व्यापक प्रात्मा का परम पद १००. अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते । ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यांतर्गतं मनः । मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।। १०१. तावदाकाशसङ्कल्पो यावच्छब्दः प्रवर्तते । निःशब्दं तत्परं ब्रह्म परमात्मेति गीयते ॥ १०२. यत्किंचिन्नादरूपेण श्रूयते शक्तिरेव सा । यस्तत्त्वांतो निराकारः स एव परमेश्वरः ॥ १०३. सर्वे हठलयोपाया राजयोगस्य सिद्धये । राजयोगसमारूढ़ः पुरुषः कालवंचकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy