SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका ५६. कर्पूरमनले यद्वत्सैंधव सलिले यथा । तथा संधीयमानं च मनस्तत्त्व विलीयते ॥ ६०. ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पंथा द्वितीयकः ॥ ६१. मनोदृश्यमिदं यत्किंचित्सचराचरम् । नैवोपलभ्यते || मनसो सर्वं ह्युन्मनीभावाद्वैतं ६२. ज्ञेयवस्तुपरित्यागाद्विलयं मनसो ६३. एवं याति मानसम् । विलये जाते कैवल्यमवशिष्यते ॥ नानाविधोपायाः सम्यक्स्वानुभवान्विताः । कथिताः पूर्वाचार्यैर्महात्मभिः ॥ कुण्डलिन्यै सुधायै चन्द्रजन्मने | मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥ मूढानामपि प्रोक्तं गोरक्षनाथेन संमतम् । नादोपासनमुच्यते ॥ ६६. श्री आदिनाथेन सपादकोटिलयप्रकाराः कथिता जयंति । नादानुसंधानकमेकमेव मन्यामहे मुख्यतमं लयानाम् ॥ संधाय शांभवीम् । नादमंतःस्थमेकधीः ॥ निरोधनं कार्यम् । श्रूयते नादः ।। च । परिचयोऽपि स्यादवस्थाचतुष्टयम् ॥ समाधिमार्गा: ६४. सुषुम्न ६५. अशक्यतत्त्वबोधानां नाव ६७. मुक्तासने स्थितो योगी मुद्रां शृणुयाद्दक्षिणे कर्णे ६८. श्रवणपुटनयनयुगल घ्राणमुखानां शुद्धसुषुम्ना रणौ स्फुटममल: ६६. आरम्भश्च घटश्चैव तथा निष्पत्ति: सर्वयोगेषु ७०. ब्रह्मग्रन्थेर्भवेद्भेदो विचित्र: ७१. दिव्यदेहश्च संपूर्ण हृदयः ७२. द्वितीयायां दृढासनो ह्यानन्दः Faणको देहेऽनाहतः ७३. विष्णुग्रन्थेस्ततो प्रतिशून्ये Jain Education International तेजस्वी शून्य घटीकृत्य भवेद्योगी विमर्दश्च आरम्भो शून्यसंभवः । श्रूयते ध्वनिः ॥ दिव्यगंधस्त्वरोगवान् । योगवान्भवेत् ॥ वायुर्भवति मध्यगः । ज्ञानी देवसमस्तदा || भेदात्परमानंदसूचकः । भवेत् ।। भेरीशब्दस्तथा For Private & Personal Use Only २१६ www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy