SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१४ ११६. तस्मात्संचालयेन्नित्यं तस्याः संचालनेनैव योगी १२० येन संचालिता शक्ति: स किमत्र बहु कालं १२१. ब्रह्मचर्यरतस्यैव मंडलादृश्यते १२२. कुण्डलीं एवमभ्यसतो नित्यं १२३. द्वासप्ततिसहस्राणां कुतः १२४. इयं तु १२५. अभ्यासे तु प्रासनप्राणसंयाममुद्राभिः १२८. इति एकैका सद्गुरु प्रशंसा समाधि वर्णन प्रक्षालनोपायः मध्यमा नाडी १२६. राजयोगं विना पृथ्वी राजयोगं विना मुद्रा १२७. मारुतस्य विधि सर्वं इतरत्र न कर्तव्या नित्यं सिद्धि: चालयित्वा तु भस्त्रां १. नमः निरंजनपदं २. प्रथेदानीं मृत्युघ्नं Jain Education International रुद्राणी वा यदा मुद्रा भद्रां हितमिताशिनः । कुंडल्यभ्यासयोगिनः ॥ कुर्याद्विशेषतः । यमनो यमभीः कुतः ॥ नाडीनां मलशोधने । च मुद्रा दश प्रोक्ता तासु यमिनां योगी सुखसुप्तामरु ंधतीम् । रोगैः प्रमुच्यते ॥ सिद्धिभाजनम् । जयति लीलया ॥ विनिद्राणां मनो धृत्वा १२६. उपदेशं हि मुद्राणां यो दत्ते स एव श्रीगुरु: स्वामी साक्षादीश्वर १३०. तस्य वाक्यपरो भूत्वा मुद्राभ्यासे प्रणिमादिगुणैः सार्धं लभते चतुर्थ उपदेश शिवाय गुरवे याति नित्यं समाधिना । प्रयच्छति ॥ सिद्धिं राजयोगं विना निशा । विचित्रापि न शोभते ॥ मनोयुक्तं समभ्यसेत् । वृत्र्मणि ॥ आदिनाथेन शंभुना । महासिद्धिप्रदायिनी ॥ प्रवक्ष्यामि सुखोपायं कुंडल्यभ्यसनादृते ॥ दृढाभ्यासेन योगिनाम् । सरला भवेत् ॥ चित्त-समाधि : जैन योग यत्र For Private & Personal Use Only सांप्रदायिकम् । एव सः । नादविदुकलात्मने । परायणः ॥ समाधिक्रममुत्तमम् । ब्रह्मानन्दकरं परम् ॥ समाहितः । कालवंचनम् ।। www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy