SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ eopriat fier ७६. बन्धत्रयमिदं सर्वेषां हठतंत्राणां ७७. यत्किंचित्स्रवते तत्सर्वं ग्रसते ७८. तत्रास्ति करणं दिव्यं गुरूपदेशो विपरीतकरणी मुद्रा ७६. ऊर्ध्वं करणी वज्रोली मुद्रा शशी । लभ्यते ॥ जठराग्निविर्वार्धनी । च ॥ ८०. नित्यमभ्यासयुक्तस्य आहारो बहुलस्तस्य ८१. अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् । अधः शिराश्चोर्ध्वपादः क्षणं स्यात्प्रथमे ८२. क्षणाच्च किंचिदधिकमभ्यसेच्च दिने वलितं पलितं चैव षण्मासोर्ध्वं न याममात्रं तु यो नित्यमभ्यसेत्स तु दिने । दिने । दृश्यते ॥ कालजित् ॥ ८७. नारीभगे श्रेष्ठं महासिद्धैश्च साधनं योगिनो चन्द्रादमृतं सूर्यस्तेन पिंडो सूर्यस्य मुखवंचनम् । ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ ८६. यत्नतः शस्तनालेन शनैः शनैः ८३. स्वेच्छया वर्तमानोऽपि योगोक्तैनियमैर्विना । वज्रोलि यो विजानाति स योगी सिद्धिभाजनम् ॥ ८४. तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितायं तु नारी च वशवर्तिनी ॥ ८५. मेहनेन शनैः सम्यगूर्ध्वाकुंचनमभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिमाप्नुयात् ॥ वज्रकंदरे । प्रकुर्वीत वायुसंचारकारणात् ।। पतद्विदुमभ्यासेनोर्ध्वमाहरेत् । विदुमूर्ध्वमाकृष्य रक्षयेत् ॥ चलितं च निजं ८८. एवं नाभेरधस्तालोरूर्ध्वं भानुरधः विपरीताख्या गुरुवाक्येन Jain Education International सेवितम् । विदुः ॥ दिव्यरूपिण । जरायुतः ॥ संपाद्यः साधकस्य फूत्कारं संरक्षयेबिंदु मृत्युं जयति योगवित् । मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् ॥ ८. सुगन्धो योगिनो देहे जायते याव बिंदु: स्थिरो बिन्दुधारणात् । कुतः ॥ देहे तावत्कालभयं For Private & Personal Use Only २११ www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy