SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका महाबन्ध १६. पाष्णि वामस्य पादस्य वामोरुपरि संस्थाप्य २०. पूरयित्वा निष्पीड्य ततो वायुं वायुमाकुंच्य यथाशक्ति सव्यांगे तु समभ्यस्य दक्षांगे २१. धारयित्वा २२. मतमत्र तु २३. अयं अयं खलु २४. कालपाशमहाबंधविमोचन त्रिवेणी सङ्गम २५. रूपलावण्यसंपन्ना महामुद्रामहाबन्धो राजदंतस्थ जिह्वाया तु सर्वनाडीनामूर्ध्वं महाबंध महावेध योगी २६. महाबंधस्थितो वायूनां गतिमावृत्य २७. समहस्तयुगो वह्निवृद्धिकरं ३१. अष्टधा केषांचित्कंठबंध बन्धः शस्तो यथा पुण्यसंभारसंघाि सम्यक्शिक्षावतामेवं खेचरी मुद्रा ३२. कपालकुहरे भ्रवोरंतर्गता Jain Education International योनिस्थाने नियोजयेत् । दक्षिणं चरणं तथा ॥ हृदये चबुकं दृढ़म् । मनोमध्ये नियोजयेत् ॥ रेचयेदनिलं धत्ते केदारं महागुह्य चैव क्रियते चैव भूमौ द्वयमतिक्रम्य वायुः स्फुरति वायुं २८. सोमसूर्याग्निसंबंधो मृतावस्था समुत्पन्ना ततो २६. महाबेघोऽयमभ्यासान्महासिद्धिवलीपलितवेपघ्नः ३०. एतत्त्रयं स्त्री पुरुषं निष्फलौ कृत्वा निभृतं स्फिचौ जायते जिह्वा दृष्टिर्मुद्रा सेव्यते गतिनिरोधकः । महासिद्धिप्रदायकः । विचक्षणः । प्रापयेन्मनः ॥ शनैः । पुनरभ्यसेत् ॥ विवर्जयेत् । भवेदिति ॥ पूरकमेकधीः । कंठमुद्रया ॥ सताडयेच्छनैः ॥ मध्यगः ॥ प्रविष्टा भवति विना । वेधवर्जितो ॥ For Private & Personal Use Only चामृताय वै । विरेचयेत् ॥ जरामृत्युविनाशनम् । णिमादिगुणप्रदम् || दिने । सदा || प्रथम साधनम ॥ यामे यामे दिने पापौघभिदुरं स्वल्पं प्रदायकः । साधकोत्तमैः ॥ विपरीतगा । खेचरी ॥ २०७ www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy