SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका २०५ प्लावनी कुंभक ७०. अन्तः प्रवर्तितोदार- मारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्तवत् ।। प्राणायाम के भेद ७१. प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ७२. यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ।। ७३. प्राणायामोऽयमित्युक्तः सः वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकजिते ।। ७४. न तस्य दुर्ल किंचित्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ।। ७५. राजयोगपदं चापि लभते नात्र संशयः । कुंभकात्कुंडलीबोधः कुंडलीबोधतो भवेत् ।। ७६. अनर्गला सुषुम्ना च हठसिद्धश्च जायते । हठं विना राजयोगं राजयोगं बिना हठः ।। न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ।। ७७. कुंभकप्राणरोधांते कुर्याच्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदं व्रजेत् ।। ७८. वपुः कृशत्वं वदने प्रसन्नता, नादस्फुटत्वं नयने सुनिर्मले । अरोगता बिंदुजयाऽग्निदोपनं, नाडोविशुद्धिर्हठयोगलक्षणम् ।। । तृतीय उपदेश कुंडली बोध १. सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां योगतंत्राणां तथाधारो हि कुंडलो ॥ २. सुप्ता गुरुप्रसादेन यदा जागति कुण्डली । तदा सर्वाणि पद्मानि भियंते ग्रन्थयोऽपि च ॥ सुषुम्ना के पर्याय ३. प्राणस्य शन्यपदवी तथा राजपथायते । तदा चित्तं निरालंबं तदा कालस्य वंचनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy