SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका २०३ ४२. मारुते मध्यसंचारे मनः स्थैर्य प्रजायते । यो मनः सुस्थिरीभावः सैवावस्था मनोन्मनी ॥ ४३. तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुंभकान् । विचित्र- कुंभकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥ कुंभक के भेद ४४. सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्छा प्लाविनीत्यष्टकुम्भकाः ।। ४५. पूरकांते तु कर्तव्यो बंधो जालंधरामिधः । कुंभकांते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ ४६. अधस्तात्कुंचनेनाशु कंठसंकोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः । ४७. अपानमूर्ध्वमुत्थाप्य प्राणं कंठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवयो भवेत् ॥ सूर्यभेदन कुम्भक ४८. आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ ४६. प्राकेशादानखानाच्च निरोधावधि कुंभयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ।। ५०. कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनरिदं कार्यं सूर्यभेदमुत्तमम् ।। उज्जायी कुम्भक ५१. मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कंठात्तु हृदयावधि सस्वनम् ॥ ५२. पूर्ववत्कं भयेत्प्राणं रेचयेदिडया ततः । श्लेष्म- दोषहरं कंठे देहानलविवर्धनम् ॥ ५२. नाडीजलोदराधातुगतदोष विनाशनम् । गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुंभकम् ॥ सीत्कारी कुम्भक ५४. सीत्कां कुर्यात्तथा वक्रे घ्राणेनैव विज भिकाम् । __ एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥ ५५. योगिनीचक्रसामान्य सष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ पुनः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy