SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०२ चित्त-समाधि : जैन योग नेति कर्म २६. सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैनिगद्यते ॥ ३०. कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जजातरोगौघं नेतिराशु लिहंति च ॥ त्राटक कर्म ३१. निरीक्षेन्निश्चलदशा सूक्ष्मलक्ष्य समाहितः । अश्रुसंपातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् ।। ३२. मोचनं नेत्ररोगाणां तंद्रादीनां कपाटकम् । __ यत्नतस्त्राटकं गोप्यं यथा हाटकपेटम् ॥ नौलि कर्म ३३. अमंदावर्तवेगेण सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलि: सिद्धैः प्रचक्ष्यते । ३४. मंदाग्निसंदीपनपाचनादिसंधापिकानंदकरी सदैव । अशेषदोषामयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ कपालभाति कर्म ३५. भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ । कपालभातिविख्याता कफदोषविशोषणी॥ ३६. षट्कर्मत्रिर्गतस्थौल्यकफ- दोष- मलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्धयति ।। ३७. प्राणायामैरेव सर्वे प्रशुष्यंति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ गजकरणी ३८. उदरगतपदार्थमुद्वमंति पवनमपानमुदीर्य कंठनाले । क्रमपरिचय वश्यनाडिवक्रा गजकरणीति निगद्यते हठज्ञैः ॥ ३६. ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नतक भयात्तस्मात्पवनमभ्यसेत् ॥ ४०. यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । ___यावद्दष्टिभ्रंवोर्मध्ये तावत्कालभयं कुतः ॥ सुषुम्ना में सुखपूर्वक वायु प्रवेश ४१. विधिवत्प्राणसंयामैर्नाडीचके विशोधिते । सुषुम्नावदनं भित्त्वा सुखा द्विशति मारुतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy