SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका शवासन ३४. उत्तानं शवासनं ३५. चतुरशीत्यासनानि तेभ्यश्चतुष्क मादाय शववद्भूमौ श्रांतिहरं सर्वश्रेष्ठ चार श्रासन ३६. सिद्धं पद्मं तथा सिहं श्रेष्ठं तत्रापि च सुखे मुख्यं सर्वासनेष्वेकं ४१. चतुरशीतिपीठेषु द्वासप्ततिसहस्राणां ४२. आत्मध्यायी सिद्धासन ३७. योनिस्थानक मंत्रिमूलघटितं कृत्वा दृढं पादमथैकमेव हृदये कृत्वा हनुं स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद् तन्मोक्षकपाट-भेदजनकं सिद्धासनं विन्यस्य सव्यं गुल्फं गुल्फांतरं च निक्षिप्य सिद्धासनमिदं ३६. एतत्सिद्धासनं मुक्तासनं ३८. मेादुपरि ४०. यमेष्विव ४३. किमन्यैर्बहुभिः ४४. उत्पद्यते शिवेन प्राहुरन्ये वदन्त्ये के प्राणानिले सावधाने Jain Education International शयनं तच्छवासनम् । चित्तविश्रांतिकारकम् ।। कथितानि च । ब्रवीम्यहम् ॥ सारभूतं मिताहारी सदा सिद्धासनाभ्यासाद्योगी भद्रं चेति तिष्ठेत्सिद्धासने मिताहारमहंसां तथैकस्मिन्नेव दृढे सिद्धे बंधत्रयमनायासात् सिद्धमेव नाडीनां ४५. नासनं सिद्धसदृशं न न खेचरीसमा मुद्रा वज्रासनं प्राहुर्गुप्तासनं नियमेष्विव । सिद्धाः सिद्धासनं विदुः ॥ निरायासात्स्वयमेवोन्मनी चतुष्टयम् । सदा ॥ विन्यसेन्मेन्द्रे सुस्थिरम् । ध्रुवोरंतरं प्रोच्यते ॥ पीठैः सिद्धे सिद्धासने सति । बद्धे केवल कुंभके ॥ सिद्धासने थोपरि । भवेत् ।। विदुः । परे ॥ यावद्द्वादशवत्सरम् । निष्पत्तिमाप्नुयात् ॥ For Private & Personal Use Only सदाभ्यसेत् । मलशोधनम् ।। कला । सति स्वयमेवोपजायते ॥ कुंभ: केवलोपमः । न नादसदृशो लयः ॥ १६७ www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy