SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका योग्यदेश एवं कुटी निर्माण १२. सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यंतं शिलाग्निजलवजिते । एकांते __मठिकामध्ये स्थातव्यं हठयोगिना ।। १३. अल्पद्वारमरंध्रगर्त विवर नात्युच्चनीचायतं । । । सम्यग्गोमयसांद्र लिप्तममलं निःशेषजंतूज्झितम् ।। बाह्य मंडपवेतकपरुचिरं __प्राकारसवेष्टितं । प्रोक्तंयोगमठस्यलक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ १४. एवंविधे मठे स्थित्वा सर्वचिंताविवजितः । गुरूपदिष्टमार्गेण योगमेव समभ्यसेत् ॥ १५. अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ॥ जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १६. उत्साहात्साहसाद्धैर्यात्तत्वज्ञानाच्च निश्चयात् । जनसंगपरित्यागात्षभिर्योगः प्रसिद्धयति ॥ यम-नियम वर्णन १७. अहिंसा सत्यमस्तेयं ब्रह्मचर्य क्षमा तिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १८. तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं हरीमती च तपो हुतम् । नियमा दश संप्रोक्ता योगशास्त्र विशारदैः ।। १६. हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात्तदासनं स्थैर्यमारोग्यं चांगलाघवम् ।। प्रासनादि कथन २०. वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । मङ्गोकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ स्वस्तिक प्रासन २१. जानूर्वोरंतरे सम्यक्कृत्वा पादतले उभे । ___ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ गोमुख मासन २२. सव्ये दक्षिणगुल्फ तु पृष्ठपार्श्व नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति ः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy