SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रारंभिक वन्दनादि १. श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या | विभ्राजते प्रोन्नतराजयोगमा रोढुमिच्छोरधिरोहिणीव || श्रीगुरुनाथं स्वात्मारामेण योगिना । विद्योपदिश्यते ॥ राजयोगाय २. प्रणम्य केवलं भ्रांत्या प्रदीपिकां ४. हठविद्यां स्वात्मारामोऽथवा ५. श्रीप्रादिनाथ ३. हठयोगप्रदीपिका प्रथम उपदेश चौरंगीमीनगोरक्ष ७. कानेरी कपाली ८. अल्लामः ६. इत्यादयो खंडयित्वा बहुमतध्वां धत्ते स्वात्मारामः हि ६. मंथानो भैरवो योगी सिद्धिर्बुद्धश्च कंथडिः । कोरंटकः सुरानंद: सिद्धिपादश्च चर्पटिः ॥ नित्यनाथो निरंजनः । काकचंडीश्रवराह्वयः । चोली च टिटिणिः । कापालिकस्तथा ॥ प्रभुदेवश्च घोडा भानुको नारदेवश्च खंड: महासिद्धा Jain Education International मत्स्येंद्र गोरक्षाद्या विजानते । योगी जानीते मत्प्रसादतः ॥ मत्स्येंद्र पूज्यपादश्च बिंदुनाथश्च १०. प्रशेषतापतप्तानां विरूपाक्ष राजयोगमजानताम् । कृपाकरः ॥ कालदंड ब्रह्मांडे अशेषयोगयुक्तानामाधार ११. हठविद्या परं गोप्या भवेद्वीर्यवती गुप्ता शाबरानंदभैरवाः । विलेशयाः ॥ हठयोगप्रभावतः । विचरंति ते ॥ समाश्रयमठो कमठो For Private & Personal Use Only हठः । हठः ।। योगिना सिद्धिमिच्छता । निर्वीर्या तु प्रकाशिता ।। www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy