________________
मायारो
सत्य
सच्चसि धिति कुव्वह । ३/४० पुरिसा ! सच्चमेव समभिजाणाहि । ३/६५ एत्थोवरए मेहावी सव्वं पाव-कम्मं झोसेति । ३/४१ उवेहमाणो अणुवेहमाणं बूया 'उवेहाहि समियाए' । ५/६७ सहिए दुक्खमत्ताऐ पुट्ठो णो झंझाए । ३/६६ संसयं परिजाणतो, संसारे परिण्णाते भवति, संसयं अपरिजाणतो, संसारे अपरिण्णाते भवति । ५/६
सुख-दुःख जाणित्तु दुक्खं पत्तयं सायं । ५/२४ पुढो छंदा इह माणवा, पुढो दुक्खं पवेदितं । ५/२५ से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विप्पणोल्लए । ५/२६ अहिंसा आवंती केावंती लोयंसि अणारंभजीवी, एतेसु चेव मणारंभजीवी । ५/१६ अहो य राम्रो य जयमाणे, वीरे सया आगयपण्णाणे। पमत्ते बहिया पास, अप्पमत्ते सया परक्कमेज्जासि ।
—त्ति बेमि । ४/११ जे पासवा ते परिस्सवा, जे परिस्सवा ते प्रासवा, जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवाएए पए संबुज्झमाणे, लोयं च प्राणाए अभिसमेच्चा पुढो पवेइयं । ४/१२ आघाइ णाणी इह माणवाणं संसारपडिवन्नाणं संबुज्झमाणाणं विण्णाणपत्ताणं । ४/१३ तुमंसि नाम सच्चेव जं 'हंतव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'अज्जावेयव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'परितावेयव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं परिघेतव्वं' ति मन्नसि । तुमंसि नाम सच्चेव जं 'उद्दवेयव्वं' ति मन्नसि ।।5 ५/१०१ णिज्झाइत्ता पडिले हित्ता पत्तेयं परिणिव्वाणं ।46 १/१२१ सव्वेसिं पाणाणं, सव्वेसि भूयाणं, सव्वेसि जीवाणं, सव्वेसि सत्ताणं अस्सायं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि ।47 १/१२२ तत्थ जे ते पारिया, ते एवं वयासी-से दुद्दिठं च भे, दुस्सुयं च भे, दुम्मयं च भे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org