SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४ अवि श्राहारं वोच्छिदेज्जा ।40५/८३ वि च इत्थी मणं 141 ५ / ८४ पुव्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा दंडा । ५/८५ इच्चेते कलहासंगकरा भवंति । पडिलेहाए प्रागमेत्ता प्राणवेज्जा प्रणासेवणाए त्ति बेम | ५ / ८६ से णो काहिए णो पासणिए णो संपसारए णो ममाए णो कयकिरिए वइगुत्ते झप्प संडे परिवज्जए सदा पावं । ५ / ८७ भोगामेव प्रणुसोयंति । २ / ७६ आसं च छंदं च विगिंच धीरे । २ / ८६ तुमं चेव तं सल्लमाहट्टु । २ / ८७ जेण सिया तेण णो सिया । २ / ८८ इणमेव णावबुज्झंति, जे जणा मोहपाउडा | २ / ८६ थीभि लोए पव्वहिए । २ / ६० सततं मूढे धम्मं णाभिजाणइ । २ / ९३ उदाहुवीरे— अप्पमादो महामोहे । २ / १४ अलं कुसलस्स पमाणं । २ / ६५ अलं ते एएहिं । २ / ६८ चित्त-समाधि : जैन योग अपरिग्रह जीवियं पुढो पियं इहमेगेसि माणवाणं, खेत्त-वत्थु ममायमाणाणं । २/५७ प्रातं वित्तं मणिकुंडलं सह हिरण्णे, इत्थियात्र परिगिज्झ तत्थेव रत्ता । २ / ५८ एत्थ तवोवा, दमो वा, नियमो वा दिस्सति । २ / ५६ संपूर्ण बाले जीविकामे लालप्पमाणे मृढे विपरियासुवेइ | २ / ६० से तत्थ गढिए चिट्ठइ, भोयणाए । २ / ६६ तो से एगया विपरिसि संभूयं महोवगरणं भवइ । २ / ६७ पिसे एगया दायाया विभयंति, प्रदत्तहारो वा से अवहरति, रायाणो वा से विलुपति, सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झइ । २ / ६८ इति से परस्स अट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासुवेइ 142 २ / ६६ एतदेवेगेसि महब्भयं भवति, लोगवित्तं च णं उवेहाए | 13 ५ / ३२ एए संगे प्रविजाणतो । ५ / ३३ सुबुद्धं सूवणीयं ति णच्चा, पुरिसा ! परमचक्खू ! विपरक्कमा । ५ / ३४ एते चैव बंभचेरं ति बेमि 144 ५ / ३५ चावंती के प्रावंती लोयंसि श्रपरिग्गहावंती, एएसु चेव अपरिग्गहावंती ५/३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy