SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ चित्त-समाधि : जैन योग दुविण्णायं च भे, उड्ढं अहं तिरियं दिसासु सव्वतो दुप्पडिले हियं च भे, जणं तुभे एवमाइक्खह, एवं भासह, एवं परूवेह, एवं पण्णवेह-''सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेयव्वा, परिघेतव्वा, परियावेयव्वा, उद्दवेयव्वा । एत्थ वि जाणह णत्थित्थ दोसो।' ४/२२ वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूबेमो, एवं पण्णवेमो-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण परिघेतव्वा, ण परियावेयव्वा ण उहवेयव्वा एत्थ वि जाणह णत्थित्थ दोसो"। ४/२३ आरियवयणमेयं । ४/२४ पुव्वं निकाय समयं पत्तेयं पुच्छिस्सामो-हंभो पावादुया ! किं भे सायं दुक्खं उदाहु असायं ? ४/२५ समिया पडिवन्ने यावि एवं बूया-सव्वेसि पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं । -ति बेमि । ४/२६ प्रानव अपरिण्णाय-कम्मे खलु अयं पुरिसे जो इमानो दिसाप्रो वा अणु दिसानो वा अणुसंचरइ, सव्वानो दिसामो सव्वाप्रो अणुदिसानो सहेति, अणेगरूवारो जोणीअो संधेइ, विरूवरूवे फासे य पडिसंवेदेइ । 48 १/८ तत्थ खलु भगवया परिण्णा पवेइया । १/६ इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए, दुक्खपडिघायहेउं ।49 १/१० संवर एयावंति सव्वावंति लोगसि कम्म-समारंभा परिजाणियव्वा भवंति 150 १/७ लद्धा हुरत्था पडिलेहाए आगमित्ता आणविज्जा प्रणासेवणयाए । -त्ति बेमि ५/१२ कर्मवाद कम्मुणा उवाही जायइ ।51 ३/१६ कम्मं च पडिलेहाए । ३/२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy