SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चउविसइमं अज्झयणं । पवयण-माया १. अटू पवयणमायानो', समिई गुत्ती तहेव य । पंचेव य समिईयो, तमो गुत्तीग्रो आहिया ।। २. इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती य अट्ठमा ।। ३. एयायो अट्ट समिईयो', समासेण वियाहिया। दुवालसंगं जिणक्खायं, मायं जत्थ उपवयणं ।। ४. पालंबणेण कालेण, मग्गेण जयणाइ य । ___ चउकारणपरिसुद्धं, संजए इरियं रिए । ५. तत्थ प्रालंबणं नाणं, दंसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए । ६. दव्वनो खेत्तो चेव, कालो भावग्रो तहा । __ जयणा चउव्विहा वृत्ता, तं मे कित्तयो सुण ॥ ७. दव्वनो चक्खुसा पेहे, जगमित्तं च खेत्तयो । कालो जाव रीएज्जा, उवउत्ते य भावो । ८. इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, उवउत्ते इरियं रिए । ६. कोहे माणे य मोयाए, लोभे य उवउत्तया । हासे भए मोहरिए, विगहासु तहेव च ॥ १०. एयाइं अट्ठ ठाणाइं परिवज्जित्तु संजए । __ असावजं मियं काले, भासं भासेज्ज पन्नवं ॥ ११. गवेसणाए गहणे य, परिभोगेसणा य जा । पाहारोवहिसेज्जाए, एए तिन्नि विसोहए । १२. उग्गमुप्पायणं पढमे, बीए सोहेज्ज एसणं । परिभोयंमि चउक्क, विसोहेज्ज जयं जई ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy