SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ चउविसइमं अज्झयणं । पवयण-माया १. अट्ठ पवयणमायानो', समिई गुत्ती तहेव य । पंचेव य समिईओ, तो गुत्तीग्रो आहिया ॥ २. इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती य अट्ठमा । ३. एयायो अट्ट समिईयो', समासेण वियाहिया। दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ।। ४. प्रालंबणेण कालेण, मग्गेण जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए । ५. तत्थ प्रालंबणं नाणं, दसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए । ६. दव्वो खेत्तनो चेव, कालो भावग्रो तहा । जयणा चउव्विहा वुत्ता, तं मे कित्तयो सुण ॥ ७. दव्वनो चक्खुसा पेहे, जुगमित्तं च खेत्तयो । __कालो जाव रीएज्जा, उवउत्ते य भावग्रो । ८. इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा । ___ तम्मुत्ती तप्पुरक्कारे, उवउत्ते इरियं रिए । ६. कोहे माणे य मोयाए, लोभे य उवउत्तया । हासे भए मोहरिए, विगहासु तहेव च । १०. एयाइं अट्ठ ठाणाइं परिवज्जित्तु संजए । असावज्जं मियं काले, भासं भासेज्ज पन्नवं ॥ ११. गवेसणाए गहणे य, परिभोगेसणा य जा । आहारोवहिसेज्जाए, एए तिन्नि विसोहए ।। १२. उग्गमुप्पायणं पढमे, बीए सोहेज्ज एसणं । परिभोयंमि चउक्कं, विसोहेज्ज जयं जई ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy