________________
ए राय धनपतसिंघ बहारका जैनागमसंग्रढ़ नाग तेतालीस (४३) - मा.
वरहित एवा का (जे के० ) ये एटले जे पुरुषों (वनुगंधमलंकारं के० ) वस्त्र - गंधालंकारं एटले पट्टा दि वस्त्र, चंदनकल्का दि गंध, मुकुटादि अलंकार (इवी के० ) स्त्रियः एटले कामरूपदेशोद्भव अनेक प्रकारनी स्त्रियो, ( सयणाणि य के० ) शयनानि च एटले पर्यंका दिक शय्या, ने चकारथी श्रासनादिक एटला विषयोने ( न जुंजंति के० ) न गुंजते एटले जोगवता नथी. ( से के० ) सः एटले ते पुरुप (चाइ ति के० ) त्यागीति एटले साधु एवे प्रकारें (न उच्चइ के० ) नोच्यते एटले केहवातो नथी. यहीं चाणक्य महेतानी कथा जाणवी ॥ २ ॥
( दीपिका ) योग्य एव कथं यत आह । वस्त्राणि चीनांशुकादीनि गन्धाः कोष्ठपुटादयः । अलंकाराः कटकादयः । अनुस्वारोऽलाक्षणिकः । स्त्रियोऽनेकप्रकाराः । शयनानि पर्यङ्कादीनि । चशब्दादासनादीनि । एतानि वस्त्रादीनि । किम् । अन्दा अस्ववशाः ये केचन न भुञ्जते न सेवन्ते । न स त्यागी त्युच्यते न स श्रमण इति । अत्र सूत्रगतेर्वि चित्रत्वाइहुवचनेऽप्येकवचन निर्देशः ॥ २ ॥
( टीका ) अस्य व्याख्या | वस्त्रगन्धालंकारा नित्यत्र वस्त्राणि चीनांशुकद गन्धाः कोष्ठपुटादयः । अलंकाराः कटकादयः । अनुस्वारोऽलाक्षणिकः । स्त्रियोऽनेकप्रकाराः । शयनानि पर्यङ्कादीनि । चशब्द श्रासनाद्यनुक्तसमुच्चयार्थः । एतानि वस्त्रादीनि । किम् । श्रन्दाः स्ववशा ये केचन न जुञ्जते नासेवन्ते । किं बहुवचनोहेशेऽप्येकवचन निर्देशः । विचित्रत्वात्सूत्रगतेर्विपर्ययश्च भवत्येवेति कृत्वा श्राह । नासौ त्यागी त्युच्यते सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः । कः पुनः सुबन्धुरित्यत्र कथानकम् । जया दो चंदगुत्ते पिहूढो । तया तस्स दारेण निग्गच्छंतस्स डुहिया चंदगुत्ते दिहिं बंधे । एयं अरकाणयं जहा श्रावस्सए जाव बिंदुसारो राया जार्ज । - दसंति य सुबंधू णाम श्रमच्चो । से चाणकस्स पट्टे समावसो । बिहाणि मग्गइ |
या रायाणं विवेश । जइ वि तुम्हे अम्हं वित्तं ण देह । तहा वि श्रम्हे हिं तुम्ह हियं वत्वं । जणियं च तुम्ह माया चाणक्केण मारिया । रन्ना धाई पुनिया | श्रमं ति । कारणं पुचयं । केण वि कारणेण रसो य सगासं चाणक्को आग । जाव दिहिं ण देई ताव चाणक्को चिंते । रुहो एस राया । श्रहं गयाउ ति काउं दवं पुत्तपत्ताणं दाऊणं संगो वित्ता य गंधा संजोइया । पत्तयं च लिहिऊण सो वि जोगो समुग्गे छूढो । समुग्गो य चउसु मंजूसासु छूढो । तासु नित्ता पुणो गंधो वरए छूढो । तं बहू हिं की लिया हिं सुघमियं करेत्ता । दवजायं गातवग्गं च धम्मे जिइत्ता । यडवीए गोकुलठाणे इंगिणिमरणं अवगर्ज । रक्षा य पुष्ठियं । चाणक्को किं करे ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org