SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ए३ दशवकालिके वितीयाध्ययनम् । धाई य से सवं जहावत्तं परिकहेश् । गहियपरमजेण य जणियं । अहो मया असमिरिकयं कयं । सबंतेजरजोहबलसमग्गो खामेलं निग्गर्छ । दिठो अणेण करीसमाहिउ । खामियं सबहुमाणं नणि । अणेण णगरं वच्चामो । जण मए सवपरिच्चा कउँ त्ति । त सुबंधुणा राया विमवि अहं से पूयं करेमि । अणुजाण । अणुलाए धूवं महिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिवेश। सो य करीसो पलित्तो। वो चाणको । ताहे सुबंधुणा राया विलविर्ड । चाणकस्स संतियं घरं ममं अणुजाणह । अणुलाए गर्छ । पञ्चुविकमाणेण य घरं दिछो अपवर घट्टि। सुबंधू चिंतेश् । किमवि छ ति । कवाडे नंजित्ता उग्घाडिज मंजूसं पास।सा वि उग्घाडिया।जाव समुग्गं पास । मघमघंतगंधसंपत्तयं पेवा तं पत्तयं वाए। तस्स य पत्तगस्स एसो हो । जो एयं चुलं अग्घाए। सो जइ हाइ वा समालन वा अलंकारेश सीउँदगं पिवश् महईए सेजाए सुवर जाणेण गडगंधवं वा सुणे एवमाई श्रमे वा छे विसए सेवेश। जहा साहुणो अहंति तह सो जश्ण अले। तो मर । ताहे सुबंधुणा विलासणठं अग्लो पुरिसो श्रग्घा वित्ता सदाश्णो विसए नुंजावि । म यात सुबंधू जीवियही कामो साहू जहा अबंतो वि ण साहू। एवमधिकृतसाधुरपि न साधुरतो न त्यागीत्युच्यते। अभिधेयार्थानावात् । यथा चोच्यते तथानिधातुकाम थाह जेय कंते इत्यादि सूत्रम् । जे य कंते पिए नोए, लइ वि पिहि कुवर ॥ सादीणे चयई नोए, से दु चाइत्ति वुच्चई ॥३॥ (श्रवचूरिः।) य एव । चोऽवधारणे । कान्तान् शोजनान् प्रियानिष्टान्।श्ह कान्तमपि किं चित्कस्यचित्कुतश्चिन्निमित्तादप्रियं स्यात् । यथोक्तम्। चनहिं ठाणेहिं संते गुणे नासिजा। जहा।रोसेणं, पडिनिवेसेणं, अकत्तुयाए, मित्तानिनिवेसेणं । अतो विशेषणं प्रियानिति । शब्दादीब्धान्प्राप्तान्विविधमनेकप्रकारैः शुजनावनादिनिः पृ. ष्ठतः करोति परित्यजतीत्यर्थः । स्वाधीनानात्मायत्तान् । पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृधिसूचनार्थम् । नोगग्रहणं तु जोगसंपूर्णताख्यापनार्थम् । हुरेवार्थे । स एव त्यागी । आहाप्रमकादयो ये दीदां गृह्णन्ति ते किमपरित्यागिनः। उच्यते । तेऽपि स्त्रीशीतोदका निरूपाणि लोकसाराणि त्रीणि रत्नानि त्यक्त्वा प्रव्रजिता इति॥३॥ (अर्थ) (जे य के० ) यश्च एटले जे पुरुष, अहीं चकार जे , ते पादपूरणार्थ जे. (कंते के०) कांतान एटले जे जोता वेतज प्रेक्षकना मनने आकर्षण करणार एवा, (पिए के०) प्रियान् एटले पोताने प्रिय एवा, (लके के०) लब्धान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy