________________
दशवैकालिके वितीयाध्ययनम्।
ए श्यासमा चलबिहा।तं जहा।थाहारसमा जयसमा मेहुणसमा परिग्गहसमा।इंदिए पंचातं जहा । सोईदिए. चर्किदिए, घाणिं दिए, जिप्रिंदिए, फासिंदिए । पुढविकायाश्या पंचाबेदिया जाव पंचिंदिया। अजीवनिकायपंचमा । समणधम्मो दसविहो। तं जहा । खंती, मुत्ती,अजवे मदवे लाघवे सच्चे तवे संजमे य आकिंचणिया बंजचेरवासे एसा गणपरूवणा । श्याणिं अहारसण्हं सीलंगसहस्साणं समुकित्तणा। काएणं न करेमि । श्राहारसन्नापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंजपडिविरए खंतिसंपजुत्ते। एस पढमो गमः । श्याणिं बिर्थ नमः । कारणं ण करेमि । आहारसलापडिविरए सोइंदियपरिसंवुडे पुढ विकायसमारंजपडिविरए मुत्तिसंपजुत्ते। एस विळ गम । श्याणिं तश्य । एवं एएण कमेण जाव दसमो गमऊ। बंजचेरसंपउत्तो एस दसम गम । एए दस गमा पुढविकायसंजमं अमुंचमाणेण लहा। एवं आजकाएण वि दस चेव। एवं जाव तेजकाएण वि दस एवं जाव अजीवकाएण वि दस । एवमेयं अणूणं सयं गमगाणं सोदियसंवुमं अमुंचमाणेण लई । एवं चकिंदिएण वि सयं। घाणिं दिएण वि सयं। जिप्निंदिएण वि सयं। फासिं दिएण वि सयं । एवमेयाणि पंच गमसयाणि । थाहारसमापडिविरयममुंचमाणेणं लहाणि । एवं जयसमाए वि पंच सयाणि । मेहुणसमाए वि पंचसयाणि परिग्गहसमाए वि पंचसयाणि । एवमेयाणि वीसं गमसयाणि । ण करेमि अमुंचमाणेण लझाणि । एवं ण कारवेमि त्ति वीसं सयाणि । करंतं पि अन्नं न समणुजाणामि ति वीसं सयाणि । एवमेयाणि सहस्साणि कायं अमुंचमाणेण लझाणि । एवं वायाए वि बसहस्साणि । एवं मणेण वि बसहस्साणि । एवमेतेन प्रकारेण शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः । न केवलमयमधिकृतसूत्रोक्तः उक्तवत्रामण्याकरणादश्रमणः। किंवाजीविका दिनयप्रव्रजितः संक्लिष्टचित्तो व्यक्रियां कुर्वन्नप्यश्रमण एवात्याग्येव । कथम् । यत थाह सूत्रकारः वगंधमित्यादि सूत्रम् ।
वबगंधमलंकार, बीसयपाणि य ॥
अबंदा जे न मुंजंति, न से चाश त्ति वुच्चश् ॥॥ (श्रवचूरिः) चीनांशुकादि कोष्टपुटादि कटकादि । अनुखारोऽलादणिकः । पर्यङ्कादीनि । चशब्दादासनादिग्रहः ॥ आत्मन्छन्दोहिता रोगाद्यायत्ताः। न जुञ्जते नासेवन्ते । बहुवचनोद्देशेऽप्येकवचन निर्देशो विचित्रत्वात्सूत्रगतेः॥२॥
(अर्थ.) श्रा गाथामां कहेली वस्तुने जे रोगाजिजूतचारित्रियो न जोगवे ते चारित्रिया नहि. ते कहे . (अबंदा के० ) अबंदाः एटले रोगादिकथी विषये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org