________________
១
दशवैकालिके हितीयाध्ययनम् । कानुनवनम् । तघ्यापार श्त्यन्ये । यथा स्त्री वेदोदयेन पुरुषं प्रार्थयत इत्यादि । तेनाधिकार इति मदनकामेन । शेषा उच्चारितसदृशा इति प्ररूपितास्तस्य तु मदन- . कामस्य वदन्ति धीरास्तीर्थकरगणधरा निरुक्तमिदं वदयमाणलक्षणमिति गाथार्थः ॥ विसयसुहेसु पसलं, अबुहजणकामरागपडिबकं ॥ उकामयंति जीवं, धम्माई तेण ते कामा ॥ १७० ॥ व्याख्या ॥ विषीदन्त्यावध्यन्ते एतेषु प्राणिन इति विषयाः शब्दादयः तेन्यः सुखानि तेषु प्रसक्तः आसक्तस्तं जीवमिति योगः । स एव विशिष्यते । अबुधोऽविपश्चिजानः परिजनो यस्य स अबुद्धजनस्तमकल्याण मित्रपरिजनमित्यर्थः। अनेन बाह्यं विषयसुखप्रसक्तिहेतुमाह । कामरागप्रतिबझमिति । कामा मदनकामास्तेन्यो रागा विषयानिष्वङ्गास्तैः प्रतिबको व्याप्तस्तम् । अनेन त्वान्तरं विषयसुखप्रसक्तिहेतुमाह । ततश्चाबुधजनत्वात्कामरागप्रतिबकत्वाच्च विषयसुखेषु प्रसक्तमिति जावः। किम् । निरुक्तवैचित्र्यादाह । तत्प्रत्यनीकत्वामुक्रामयन्त्यपनयन्ति जीवमनन्तर विशेषितम् । कुतो धर्मात् । यत्तदोनित्यानिसंबन्धात् । येन कारणेन तेन सामान्येनैव कामरागाः कामा इति गाथार्थः। अन्ये पठन्ति । उकामयन्ति यस्मादिति । अत्र चाबुधजन एव विशेष्यः। शेषं पूर्ववत् ॥ अन्नं पि य से नामं, कामा रोगत्ति पंडिया बिंति ॥ कामे पबेमाणो, रोगे पडे खलु जंतू ॥ १७१ ॥ व्याख्या ॥ अन्यदपि चैषां कामानां नाम । किनूतमित्याह । कामा रोगा इति एवं परिमता ब्रुवते । किमित्येतदेवमत आह । कामान्प्रार्थयमानोऽनिलषन् रोगान्प्रार्थयते खलु जन्तुस्तपत्वादेव कारणे कार्योपचारादिति गाथार्थः। श्वं पूर्वार्धे सूत्रस्पर्शनियुक्तिमनिधायाधुनोत्तरार्धे पदावयवमधिकृत्याह ॥ णामपयं ठवणपयं, दवपयं चेव होश नावपयं ॥ एकेकं पि य एत्तो, णेगविहं होश नायवं ॥ १२ ॥ व्याख्या ॥ नामपदं स्थापनापदं अव्यपदं चैव जवति जावपदम् । एकैकमपि चात एतेन्योऽनेकविधं नवति ज्ञातव्यमिति गाथार्थः । अवययार्थं तु नामस्थापने कुम्मत्वादनादृत्य व्यपदमनिधित्सुराह ॥ श्राहिमउकिन्नं, उमेधं पीलिमं च रंगं च ॥ गंथिमपूरिमवेढिम-वाश्मसंघाश्मं बेद्यं ॥ १७३ ॥ व्याख्या ॥ आकोहिमं जहा रूव हेहा वि उवरिं पि मुहं काऊण आजडिजत्ति । उत्कीर्णं शिलादिषु नामकादि। तहा बजलादिपुप्फसंगणाणि चिस्कदमयपडिबिंबगाणि कार्य पवंति। त तेसु वग्धारित्ता मयणं बुप्पत्ति । त मयणमया पुप्फा हवंति । एतफुपनेयम् । पीडावच्च संवेष्टितवस्त्रजङ्गावलीरूपं रत्तावयवछवि विचित्तरूवं रङ्गं । चः समुच्चये। ग्रथितं मालादि। वेष्टिमं पुष्पमयमुकुटरूपम् । चिकदमयं कुशिमकारूपम् । अणेगबिदं पुष्फथामं पूरिमं । वातव्यं कुर्विदै. वस्त्र विनिर्मितमश्वादि । संघात्यं कंचुकादि । डेयं पत्रछेद्यादि । पदता चास्य पद्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org