________________
७६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. चौदयिक इति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः । सांप्रतं सूत्रालापकनिपन्न निदेपस्यावसरः । इत्यादि वचः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् तच्चे दम् । कहं नु कुजा इत्यादि । इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरव मिति तत्परिज्ञाननिबन्धनं नावार्थमात्रमुच्यते । तत्रापि कत्यहं कदाहं कथमहमित्याद्यदृश्यपान्तरपरित्यागेन दृश्यं व्याख्यायते। कथं नु कुर्याद्ब्रामण्यं यः कामान्न निवारयति । कथं केन प्रकारेण । नु देपे। यथा कथं नु स राजा यो न रदति । कथं नु स वैयाकरणो योऽपशब्दान् प्रयुङ्क्ते । एवं कथं नु कुर्याद्रामण्यं श्रमणनावं यः कामान् न निवारयति न प्रतिषेधते । किमिति न करोति । तत्र “ निमित्तकारणहेतुषु सर्वासां विजक्तीनां प्रायो दर्शनम्” इति वचनात् । कारणमाह । पदे पदे विषीदन् संकपस्य वशं गतः । कामानिवारणेनेन्डियाद्यपराधपदापेक्षया पदे पदे विषीदनासंकल्पस्य वशंगतत्वात् । अप्रशस्ताध्यवसायः संकल्पः । इति सूत्रसमासार्थः । अवयवार्थं तु सूत्रस्पर्श निर्युक्त्या प्रतिपादयति । तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगित्वात्स्वरूपमाह ॥ नामंग्वणाकामा, दवकामा य नावकामा य ॥ एसो खलु कामाणं, निकेवो चनविहो हो॥ १६७ ॥ व्याख्या ॥ नामस्थापनाकामा इत्यत्र कामशब्दः प्रत्येकमनिसंबध्यते । अव्यकामाश्च नावकामाश्च । चशब्दो स्वगतानेकन्नेदसमुच्चयार्थी । एष खलु कामानां निदेपश्चतुर्विधो नवतीति गाथार्थः। तत्र नामस्थापने कुप्मत्वादनादृत्य अव्यकामान् प्रतिपादयन्नाह ॥ सदरसरूवगंधफासा उदयंकरा य जे दवा ॥ सुविहा य नावकामा, इलाकामा मयणकामा ॥ १६७ ॥ व्याख्या ॥ शब्दरसरूपगन्धस्पर्शाः । मोहोदयानिनूतैः सत्त्वैः काम्यन्त इति कामाः । मोहोदयकारीणि च यानि व्याणि संघाटकविकटमांसादीनि । तान्यपि मदनकामाख्यनावकामहेतुत्वाव्यकामा इति । नावकामानाह । विविधाश्च हिप्रकाराश्च नावकामा नाकामा मदनकामाश्च । तत्रैषण मिठा सैव चित्तानिलाषरूपत्वात्कामा श्छाकामाः । मदयतीति मदनः चित्ते मोहोदयः स एव कामप्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः । श्छाकामान् प्रतिपादयति ॥ श्छा पसबमपस-बिगा य मयणं मि चेय उवउंगो ॥ तेण हिगारो तस्स उ, वयंति धीरा निरुत्तमिणं ॥ १६ए ॥ व्याख्या ॥ श्छा प्रशस्ता अप्रशस्ता च । अनुस्वारोऽलादणिकः। मुखसुखोचारणार्थः । तत्र प्रशस्ता धर्मेडा मोदेला । अप्रशस्ता युद्धेला राज्येठा। उक्ता श्छाकामाः। मदनकामानाह । मदन इत्युपलक्षणार्थत्वान्मदनकामे निरूप्ये। कोऽसावित्यत आह । वेदोपयोगः वेद्यत इति वेदः स्त्रीवेदादिस्तऽपयोगस्तहिपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org