________________
राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. मुखी कन्येति । तृतीयार्था चेह पञ्चमी । श्यं चानियतवृत्तिनिमित्तं कृता अहिंसानुपासनार्थमिदं च नावयत्येवेति गाथार्थः ॥ जह उमगणा उ तह नगर-जणवया पयणपायणसहावा ॥ जह जमरा तह मुणिणो, नवरि अदत्तं न मुंजंति ॥ १३ ॥ ॥ व्याख्या ॥ यथा उमगणा वृक्षसंघाताः खजावत एव पुष्पफलनवजावास्तथैव नगरजनपदा नगरादिलोकाः खयमेव पचनपाचनवजावा वर्तन्ते । यथा जमरा इति नावार्थं वदयति । तथा मुनयो नवरमेतावान्विशेषः । अदत्तं स्वामिनिन जुञ्जत इति गाथार्थः । अमुमेवार्थं स्पष्टयति ॥ कुसुमे सहावफुझे, आहारंति जमरा जह रसं तु ॥ जत्तं सहावसिकं, समणसुविहिया गवेसंति ॥ १३३ ॥ व्याख्या ॥ कुसुमे पुष्पे स्वन्नावफुझे प्रकृतिविकसित आहारयन्ति कुसुमरसं पिबन्ति जमरा मधुकरा यथा येन प्रकारेण कुसुमपीडामनुत्पादयन्तः । तथा तेनैव प्रकारेण नक्तमोदनादि स्वन्नावसिझं आत्मार्थं कृतमुजमादिदोषरहितमित्यर्थः। श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः शोजनानुष्ठानवन्त इत्यर्थः । गवेषयन्ति अन्वेषयन्तीति गाथार्थः । सांप्रतं पूर्वोक्तो यो दोषः मधुकरसमा इत्यत्र । तत्परि जिहीर्षयैव यावतोपसंहारः क्रियते । तमुपदर्शयन्नाह ॥ उवसंहारो नमरा,जह तह समणा वि वहं अजीवंति ॥ दंतत्ति पुणपयंमि, नायवं वक्कसेसमिणं ॥ १३४ ॥ व्याख्या ॥ उपसंहार उपनयः । जमरा यथा अवधजीविनः तथा श्रमणा अपि साधवोऽप्येतावतैवांशेनेति गाथार्थः। श्तश्च चमरसाधूनां नानात्वमवसेयं यत थाह सूत्रकारः। नानापिएफरया दंता शति । नानानेकप्रकारोऽनिग्रह विशेषात्प्रतिगृहमदपाल्पग्रहणाच्च पिएक आहारपिएकः । नाना चासौ पिएनश्च नानापिएमः।अन्तप्रान्तादिर्वा तस्मिन् रता अनुगवन्तः। दान्ता इन्डियनोन्जियदमनेनानयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव।अत्र चोपन्यस्तगाथाचरमदलस्यावसरः। दांता इति पुनः पदे सौ. किम्। ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः। किंविशिष्टो वाक्यशेषः । दांता ादिसमिताश्च । तथा चाह॥जह श्व चेव इरिया-श्एसु सबंमि दिकियपयारे ॥ तसथावरलूय हियं, जयंति समावियं साह ॥१३५॥ व्याख्या ॥ यथात्रैवाधिकृताध्ययने जमरोपमयैषणासमितौ यतन्ते। तथा इादिष्वपि तथा सर्वस्मिन् दीक्षितप्रचारे साध्वाचरितव्य इत्यर्थः। किम्। सस्थावरचूतहितं यतन्ते सान्ना; विकं पारमार्थिकं साधव इति गाथार्थः । अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति । नच तदतिचारु । यत आह॥ उवसंहार विसुद्धी, एस समत्ता उ निगमणं तेणं ॥ वुच्चंति साहुणो त्ति, जेणं ते महुयरसमाणा ॥ १३६ ॥ व्याख्या ॥ उपसंहार विशुछिरेषा समाप्ता तु अधुना निगमनावसरस्तच्च सौत्रमुपदर्शयति । निगमन मिति छारपरामर्शः। तेनोच्यन्ते साधव इति। येन प्रकारेण ते मधुकरसमाना उक्तन्यायेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org