________________
१
दशवैकालिके प्रथमाध्ययनम् । तेज धर्म जाणवो. कहेलु डे केः- “आगमो ह्याप्तवचनमाप्तं दोषक्षयाहिः ॥ वीतरागोऽनृतं वाक्यं, न ब्रूया त्वनावतः॥१॥” इति. माटे धर्म जे जे ते जिनप्रणीत आम्नायमांज जाणवो, कपिलादिप्रणीत शास्त्रमा नथी. कारण के, ते शास्त्रोना कर्ता प्राप्त नथी. एवा केवलिजाषित खधर्मना अनतिचारपणे पालन करनारा साधुनी निदाचर्या जे संक्षिप्त प्रकारें था अध्ययनमां कही, ते पण धर्ममूल बे तेथी आ अध्ययनमां पण धर्मप्रशंसाज करी, एम जाणवू. इत्यलं विस्तरेण ॥५॥
श्रा प्रकारे प्रथम सुमपुष्पिकानामा अध्ययननो बालावबोध संपूर्ण थयो ॥१॥ (दीपिका) अथ येन कारणेन साधवस्तथा चाह । यतश्चैवमतस्ते मधुकरसमा त्रमरतुख्याः साधवः।पुनः किंजूताः।बुद्धा शाततत्त्वाः। एवंनूता ये जवन्ति चमन्ति वा। पुनः किंजूताः।अनिश्रिताः कुलादिष्वप्रतिबद्धाः।पुनः किं नूताः । नानापिएमरताः। नाना नानाप्रकारोऽनिगृह विशेषात् प्रतिग्रहमपाल्पग्रहणाच पिकाहारादिः अन्तप्रान्तादि
। तस्मिन् नानापिएके रता उठेगं विना स्थिताः।पुनः किंतूताः।दान्ता शन्जियनोश्प्रियदमनेन उपलक्षणत्वात् या दिसमिताश्च । ततश्चायमर्थः। यथा चमरोपमया एषणासमितौ यतन्ते तथा र्यादिष्वपि त्रसस्थावरन्नूतहितं यतन्ते तेन साधवः परमार्थतः साधव उच्यन्ते । इतिशब्दः समाप्तौ। ब्रवीमि अहं परं न खबुद्ध्या किंतु तीर्थकरगणधराणामुपदेशेन ॥५॥
इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां घुमपुष्पि, काख्यं प्रथममध्ययनं समाप्तम् ॥१॥
(टीका) अस्य व्याख्या। मधुकरसमा जमरतुल्या बुध्यन्ते स्म बुझा अधिगततत्त्वा इत्यर्थः । क एवंचूता इत्यत आह । ये नवन्ति नमन्ति वा अनिश्रिताः कुलादिष्वप्रतिबझा इत्यर्थः । अत्राह ॥ असंजएहिं नमरेहिं, जसमा संजया खलु नवंति ॥ एवं उवमं किच्चा, नूणं असंजया समणा ॥१३॥व्याख्या। असंयतैः कुतश्चिदप्यनितैमरैः षट्पदैः यदि समास्तुख्याः संयताः साधवः खस्विति समा एव नवन्ति । ततश्चासंझिनोऽपि ते अतएवैनामिबंप्रकारामुपमां कृत्वा श्दमापद्यते नूनमसंयताः श्रमणा इति गाथार्थः। एवमुक्ते सत्याहाचार्यः । एतच्चायुक्तं सूत्रोक्तविशेषणतिरस्कृतत्वात्तथाच बुझग्रहणादसंझिनो व्यवछेदः । अनिश्रितग्रहणाच्चासंयतत्वस्येति । नियुक्तिकारस्त्वाह ॥ उवमा खलु एस कया, पुवुत्ता देसलरकणोवणया ॥ अणिययवित्तिनिमित्तं, अहिंसअणुपालणछाए ॥ १३१ ॥ व्याख्या ॥ उपमा खत्वेषा मधुकरसमेत्यादिरूपा कृता पूर्वोक्तात्पूर्वोक्तन देशलक्षणोपनयाद्देशलक्षणोपनयेन यथा चन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org