________________
६६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. विमुञ्चत्येव।माऋत्संदेह श्त्यत आह । आकाशं जण्यते न शरीरादि संज्ञाशब्दत्वात् ।
आकाशन्ते दीप्यन्ते स्वधर्मोपेता आत्मादयो यत्र तदाकाशम्। किम्। संतिष्ठत इत्यादि। क्रियाव्यपोहार्थमाह । नण्यते श्राख्यायते।गुण सिफिरित्येतत्पदं गाथाजङ्गलयादस्थाने प्रयुक्तम्।संबन्धश्चास्य तेन तु विहंगमःस'इत्यत्र तेनत्वित्यनेन सह वेदितव्य इति । ततश्चायं वाक्यार्थः । तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वायेन विहमाकाशं नण्यते तेनैव कारणेन गुणसिध्यान्वर्थसंबन्धेन विहंगमः । कोऽनिधीयत इत्याह । तत्प्रतिष्ठितो लोकः । तदित्यनेनाकाशपरामर्शः । तस्मिन्नाकाशे प्रतिष्ठितः प्रकर्षेण स्थितवानित्यर्थः । अनेन स्थितः स्थास्यति चेति गम्यते । कोऽसावित्थमित्यत आह । लोक्यत इति लोकः। केवलज्ञाननास्वता दृश्यत इत्यर्थः । इह च ध. र्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्याधारत्वेन निर्दिष्टत्वाच्चत्वार एवास्तिकाया गृह्यन्ते । यतो नियुक्तिकारेणान्यधायि । तत्प्रतिष्ठितो लोक इति । विहंगमः स इत्यत्र विहे ननसि गतो गति गमिष्यति चेति विहंगमः । गमिरयमनेकार्थत्वाझातूनामवस्थाने वर्तते । ततश्च विहे स्थितवां स्तिष्ठति स्थास्यति चेति नावार्थः। स इति चतुरस्तिकायात्मकः । नावार्थ इति लावश्चासावर्थश्च नावार्थः । अयं नावविहंगम इत्यर्थः। उक्त एकेन प्रकारेण नावविहंगमः। पुनरपि गुणसि छिमनेन प्रकारेणानिधातुकाम आह । वा गतिर्हि विधेति । वा शब्दस्य व्यवहित उपन्यास एवं तु अष्टव्यः । गतिर्वा विविधेति। तत्र गमनं गति वानयेति गतिः। विधे यस्याः सेयं द्विविधा । जैविध्यं वदयमाणलक्षणमिति गाथार्थः । तथाचेदमेव वैविध्यमुपदर्शयन्नाह ॥ नावगई कम्मगई, नावगई पप्प अबिकाया ॥ सवे विहंगमा खलु , कम्मगईए श्मे नेया ॥ १४ ॥ व्याख्या ॥ नवन्ति नविष्यन्ति नूतवन्तश्चेति नावाः।अथवा नवन्त्येतेषु स्वगता उत्पाद विगमधौव्याख्याः परिणाम विशेषा इति नावा अस्तिकायास्तेषां गतिस्तथा परिणामवृत्तिर्नावगतिः । तथा कमंगतिरित्यत्र क्रियत इति कर्म ज्ञानावरणादि पारिजाषिकम् । क्रिया वा कर्म च तजतिश्चासौ कर्मगतिः। गमनं गलत्यनया वेति गतिस्तत्र नावगति प्राप्य अस्तिकायास्त्वित्यत्र नावगतिः पूर्ववत्तां प्राप्यान्युपगम्याश्रित्य । किम् । अस्तिकायास्तु धर्मादयः। तुशब्द एवकारार्थः। स चावधारणे। तस्य च व्यवहितः प्रयोगः। नावगतिमेव प्राप्य न पुनः कर्मगतिं सर्वे विहंगमाः खलु सर्वे चत्वारः नाकाशमाधारत्वात्। विहंगमा इति। विहं गबन्त्यत्यवतिष्ठन्ते सत्तां बिव्रतीति विहंगमाः। खलुशब्दोऽवधारणे। विहंगमा एव न कदाचिन्न विहंगमा इति । कर्मगतेः प्राग्निरूपितशब्दार्थायाः। किम्।श्मौ नेदो वक्ष्यमाणलक्षणाविति गाथार्थः । तावेवोपदर्शयन्नाह ॥ विहगगई चलणगई, क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org