________________
दशवैकालिके प्रथमाध्ययनम् ।
६५
न्नाह ॥ धारे तं तु दवं, दव विहंगमं वियाणा हि ॥ जावे विहंगमो पुण, गुणसन्नासि - द्धि विहो ॥ १२२ ॥ व्याख्या ॥ धारयत्यात्मनि लीनं धत्ते तत्तु द्रव्यमित्यनेन पूर्वोपात्तं कर्म निर्दिशति । येन हेतुभूतेन विहंगमेषूत्पत्स्यत इति । तुशब्द एवकारार्थः । - स्थानप्रयुक्तश्चैवं तु द्रष्टव्यः । धारयत्येव । अनेन च धारयत्येव यदा तदा द्रव्यविहंगमो नवति । नोपलुङ्ग इत्येतदावेदितं जवति । द्रव्यमिति चात्र कर्मपुलद्रव्यं गृह्यते । न पुनराकाशादि तस्यामूर्तत्वेन धारणायोगात् । संसारिजीवस्य च कथं चिन्मूर्तत्वेऽपि प्रकृतानुपयोगित्वात् । तथाहि यदसौ जवान्तरं नेतुमलं यच्च विहंगमहेतुतां प्रतिपद्यते । तदत्र प्रकृतं नचैवमन्यः संसारी जीव इति । तं द्रव्य विहंगममित्यत्र यत्तदोर्नित्या जिसंबन्धादन्यतरोपादानेनान्यतरपरिग्रहादयं वाक्यार्थ उपजायते । धारयत्येव तद्द्रव्यं यस्तं द्रव्य विहंगम मिति । द्रव्यं च तद्विहंगमश्च स इति द्रव्यविहंगमः । द्रव्यं जीवद्रव्यमेव । विहंगमपर्यायेणावर्तनाद्विहंगमस्तु कारणे कार्योपचारादिति तं विजानीहि । श्रनेकैः प्रकारैरागमतो ज्ञातानुपयुक्त इत्येवमादि निर्जानीहि । जाव विहंगम इत्यत्रायं जावशब्दो ह्वर्थः । कचिद्द्रव्यवाचकस्तद्यथा ॥ नास मुवि जावस्स सद्दो हवइ केवलो ॥ जावस्य द्रव्यस्य वस्तुन इति गम्यते । क्वचिबुक्कादिष्वपि वर्तते । "जं जं जे जे नावे परिणम" इत्यादि । यान् शुक्लादीन् जावान् इति गम्यते । क्वचिदौदयिका दिष्वपि वर्तते । यथा “उदश्वसमिए”इत्याद्युक्त्वा बविहो जावलोगो उ । औद यिकादय एव जावा लोक्यमानत्वाङ्गावलोक इति । तदेवमनेकार्थवृत्तिः सन्नौद यिका दिष्वेव वर्तमान इद गृहीत इति । नवनं जावः । जवन्त्यस्मिन्निति वा जावः । तस्मिन् जावे कर्मविपाकलक्षणे । किम् । विहंगमो वक्ष्यमाणशब्दार्थः । पुनः शब्दो विशेषणे । न पूर्वस्मादत्यन्तमयमन्य एव जीवः । किंतु स एव जीवस्त एव पुजलास्तथाभूता इति विशेषयति । गुणश्च संज्ञा च गुणसंज्ञे । गुणोऽन्वर्थः । संज्ञा पारिभाषिकी । ताज्यां सिद्धिः गुणसंज्ञा सिद्धिः । सिद्धिशब्दः संबन्धवाचकः । तथा च लोकेऽपि "सिद्धिर्भवतु " इत्युक्ते इष्टार्थसंबन्ध एव प्रतीयत इति । तया गुणसंज्ञा सिद्ध्या हेतुभूतया । किम् । द्विविधो द्विप्रकारः । गुण सिद्ध्यान्वर्थ संबन्धेन तथा संज्ञा सिद्ध्या च यदृचानिधानयोगेन च । आह । यद्येवं द्विविध इति न वक्तव्यम् । गुणसंज्ञा सिद्धयेत्यनेनैव द्वैविध्यस्य च गतत्वात् । न । अनेनैव प्रकारेणेह विध्य मागमनोयागमा दिनेदेनेति ज्ञापनार्थमिति गाथार्थः । तत्र यथोद्देशं निर्देश इत्यादिन्यायमाश्रित्य गुण सिया यो जावविहंगमस्तमनिधित्सुराह || विमागासं जन्न, गुणसिद्धी तप्पइठि लोगो ॥ तेा उ विहंगमो सो, जावो वा गई दुविहा ॥ १२३ ॥ व्याख्या ॥ विजहाति विमुञ्चति जीवपुलानिति विहं ते हि स्थितियात्स्वयमेव तेज्य श्राकाशप्रदेशेज्यश्च्यवन्ते । तांच्यवमानान्विमुञ्चतीति । शरीरमपि च मलगएकोलका दि
I
९
Jain Education International
For Private Personal Use Only
•
www.jainelibrary.org