________________
६४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. कग्रहणे तजातीयग्रहणमिति न्यायागिताङ्गारं च रागद्वेषमन्तरेणेत्यर्थः। उक्तं च। रागेण सरंगालं दोसेण सधूमगं वियाणाहि॥याहारमोदनादिलक्षणमेषन्ते गवषन्ते । किमर्थमत्राह। योगानां मनोयोगादीनां संयमयोगानां वा साधनार्थं न तु वर्णाद्यर्थ मिति गाथार्थः ॥ नवकोडीपरिसुळं, जग्गमनप्पायणेसणासुझं। बहाणरकणहा,अहिंसअणुपालणहाए ॥१२॥व्याख्या॥ श्यं च किल निन्नकर्तकी। अस्या व्याख्या । नवकोटिपरिशुझम् । तत्रैता नवकोट्यः। यत ण हण १ण हणावेश ५ हणंतं नाणुजाण ३ एवं न किणश्३ एवं न पय३३ एतानिः परिशुद्धं तथा उन्मोत्पादनैषणाशुद्धमित्येतहस्तुतः सकलोपाधिविशुधकोटिख्यापनमेव । एवंनूतमपि किमर्थं नुञ्जते। षट्स्थानरक्षणार्थम् । तानि चामूनि ॥ वेयणवेयावच्चे, इरियझाए य संजमझाए॥तह पाणवित्तियाए, 5 पुण धम्मचिंताए ॥ अमून्यपि च नवान्तरे प्रशस्तनावनाच्यासादहिंसानुपालनार्थम् । तथा चाह ।नाहारत्यागतो नावितमतेर्देहत्यागो नवान्तरेऽप्यहिंसायै नवतीति गाथार्थः॥दिइंतसुकि एसा, जवसंहारो य सुत्तनिदिको ॥ संती विद्युतित्तिय,संतिं सिकिं च साहेति ॥ ११ ॥ व्याख्या ॥ दृष्टान्तशुछिरेषा प्रतिपादिता । उपसंहारस्तु उपनयस्तु सूत्रनिर्दिष्टः सूत्रोक्तः। तच्चदं सूत्रम् । 'एमए समणा' इत्यादि अस्य व्याख्या ॥ एवमनेन प्रकारेण एते येऽधिकृताः प्रत्यदेण वा परित्रमन्तो दृश्यन्ते । श्राम्यन्तीति श्रमणाः। तपस्यन्तीत्यर्थः । एते च तन्त्रान्तरीया अपि नवन्ति । यथोक्तम् ॥ निग्गंथसकतावस-गेरू य आजीव पंचहा समणा ॥ अत आह । मुक्ता बाह्याभ्यन्तरेण ग्रन्थेन ये लोकेऽर्धतृतीयहीपसमुउपरिमाणे सन्ति विद्यन्ते । अनेन समयदेत्रे सदैव विद्यन्त इत्यत आह । साधयन्तीति साधवः । किं साधयन्ति । झानादीति गम्यते । अत्राह । ये मुक्तास्ते साधव एवेत्यत श्दमयुक्तम् । अत्रोच्यते । इह व्यवहारेण निहवा अपि मुक्ता नवन्त्येव । न च ते साधव इति तध्यवछेदार्थत्वान्न दोषः। श्राद । नच ते सदैव सन्तीत्यनेनैव व्यवछिन्ना इत्युच्यते। वर्तमानतीर्थापेक्ष्यैवेदं सूत्रमिति न दोषः । अथवान्यथा व्याख्यायते। ये लोके सन्ति साधव इत्यत्र य इत्युदेशः।लोक इत्यनेन समयक्षेत्र एव नान्यत्र। किम् शान्तिः सिकिरुच्यते तां साधयन्तीति शान्तिसाधवः । तथा चोक्तं नियुक्तिकारेण । संती विद्युतित्तिय, संति सिद्धिं च साहेति ॥ इदं व्याख्यातमेव । विहंगमा श्व जमरा श्व पुष्पेषु । किम्। दाननक्तैषणासुरताः दानग्रहणादत्तं गृह्णन्ति नादत्तम् । नक्तग्रहणेन तदपि नक्तं प्रासुकं न पुनराधाकर्मादि । एषणाग्रहणेन गवेषणादित्रयपरिग्रहः । तेषु स्थानेषु सक्ता इति सूत्रसमासार्थः। अवयवार्थ सूत्रस्पर्शकनियुक्त्या प्रतिपादयति । अत्रापि च विहंगमं व्याचष्टे। स विविधः । अव्यविहंगमो नावविहंगमश्च । तत्र तावद्व्य विहंगमं प्रतिपादय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org