________________
दशवैकालिके वितीया चूलिका ।
६७ (अर्थ.) एवी रीते विचरनार साधु ने सीदाय तेनो उपाय कहे . जो इत्यादि सूत्र. (जो के०) यः एटले जे साधु (पुत्वरत्तावररत्तकाले के०) पूर्वरात्रापररात्रकाले एटले रात्रिना प्रथम अने चरम प्रहरने विषे (अप्पगं के०) श्रात्मानं एटले पोताने (अप्पएणं के०) आत्मना एटले पोते ( संपिकए के) संप्रेक्षते एटले सू. त्रोक्त प्रकारवडे तपासे. ते श्रारीते (मे के०) मया एटले में (किं के०) किं एटले कयु (किच्च के) कृत्यं एटले करवायोग्य एवं तपस्या प्रमुख कृत्य (कडं के०) कृतं एटले कस्तूं. तेमज (किं के०) कयुं (म के०) मम एटले मारा (किच्चसेसं के०) कृत्य शेषं एटले करवायोग्य कार्य बाकी जे, तथा (किं के) किं एटले कयु ( सकणिजं के०) शक्यं एटले माराथी बनी शके एवं वेयावच प्रमुख कार्य (न समायरामि के०) न समाचरामि एटले आचरतो नयी ॥ १५ ॥
(दीपिका.) एवं विशुझविविक्तचर्यावतोऽसीदनगुणोपायमाह । यः साधुनवेत् स पूर्वरात्रापररात्रकाले रात्रौ प्रथमचरमप्रहरयोरित्यर्थः। संप्रेदाते सूत्रोपयोगनीत्यात्मानं कर्मनूतमात्मनैव करणजूतेन प्रेक्षते।कथं प्रेदतश्त्याह।कि मे कृतमिति।बान्दसिकत्वातृतीयार्थे षष्ठी। किं मया कृतं शक्तेरनुरूपं तपश्चरणादि योगस्य । किंच मम कृत्यशेषं कर्तव्यात् शेषमुचितम् । पुनः किंच शक्यं वयोऽवस्थाऽनुरूपं वैयावृत्यादि अहं न समाचरामीति । तस्याकरणे हि तत्कालनाश इति ॥ १५ ॥
(टीका.) एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह । जो त्ति सूत्रम् । अस्य व्याख्या । यः साधुः पूर्वरात्रापररात्रकाले रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः । संप्रेक्षते सूत्रोपयोगनीत्या श्रात्मानं कर्मनूतमात्मनैव करणनूतेन । कथमित्याह । किं मे कृतमिति गन्दसत्वात्तृतीयार्थे षष्ठी । किं मया कृतं शक्त्यनुरूपं तपश्चरणादि योगस्य । किंच मम कृत्यशेषं कर्तव्यशेषमुचितम् । किं शक्यं वयोऽवस्थानुरूपं वैयावृत्यादि न समाचरामि न करोमि । तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥ १२ ॥
किं मे परो पास किंच अप्पा, किं वाहं खलिअंन विवङयामि॥
श्च्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुजा ॥१॥ (श्रवचूरिः) किं मम स्खलितं परः पश्यति । किं वात्मा मनासंवेगापन्नः । किंवाहमोघत एव स्खलितं न विवर्जयामि । इत्येवं सम्यगनुपश्यन्ननागतं प्रतिबन्धं न कुयोंदागामिकालविषयं संयमप्रतिबन्धं न करोतीति ॥ १३॥ (अर्थ. ) वली (परो के० ) परः एटले खपद अथवा परपद संबंधी को बीजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org