SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ६७४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. अणुसोअसुदो लोन, पडिसो आसवो सुविदिआणं ॥ अणुसो संसारो, पडिसो तस्स नत्तारो॥३॥ (अवचूरिः )अधिकृतमेव स्पष्टयन्नाह। श्रनुस्रोतःसुखो विषयादिसुखो लोकः।प्रतिस्रोतस्तस्माछिपरीत श्राश्रव इन्जियजयादिरूपः । श्राश्रमो वा व्रतरूपः । अनुस्रोतः संसारो विषयानुकूल्यम्।कारणे कार्योपचारात् । यथा विषं मृत्युः। प्रतिस्रोतस्तस्माउत्तारः। पञ्चम्यर्थे षष्ठी। हेतौ फलोपचारात् । यथायुघृतम् ॥३॥ (अर्थ.) एज वात स्पष्ट कहे . अणुसोत्र इत्यादि सूत्र. (लोगो के०) लोकः एटले लोक जे ते(अणुसोअसुहो के०) अनुस्रोतःसुखः एटले जल जेम नीचाणमां सुखे जाय , तेम विषय प्रवाहमां वही जवामांसुख माननारो डे. (सुविहिाणं के०) सुविहितानां एटले साधुऊनो (श्रासवो के०) आश्रमः एटले दीक्षारूप श्राश्रम जे ते (प. डिसो के०) प्रतिस्रोतः एटले समुअतरफ जती नदीना प्रवाहमांथी नदीना मूल आगल जवा समान बे, अर्थात् विषयानिमुख लोकोने साधुनां व्रत एवा कठण बे. जीवोने (संसारो के० ) संसारः एटले शब्द, स्पर्श प्रमुख विषयरूप संसार जे ते (अणुसो के०) अनुस्रोतः एटले पाणीनो वेग जे तरफ होय ते तरफ जवा समान बे. अने ( तस्स के०) तस्य एटले ते संसारनो ( उत्तारो के०) उत्तारः एटले उतरबुं ते ( पडिसो के०) प्रतिस्रोतः एटले पाणी जे तरफथी वहेतुं होय ते तरफ उ. ल? जवा समान डे. ॥३॥ (दीपिका.)अधिकृतमेव स्पष्टयन्नाह।अनुस्रोतःसुखोलोक उदकनिम्नानिसर्पणवत्। कथम्।यतो लोकःप्रवृत्त्यानुकूल विषया दिसुखः गुरुकर्मत्वात्। अथ प्रतिस्रोत एतस्माद्विपरीतः।श्रव इन्जियजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः । श्राश्रमो वा व्रतग्रहणादिरूपः । सुविहितानाम् साधूनाम् । अथो जयफलमाह।अनुस्त्रोतः संसारः। शब्दादि विषयानुकूव्यं संसार एव।कारणे कार्योपचारात्। यथा विषं मृत्युः। दधित्रपुसी प्रत्यदो ज्वरः। प्रतिस्रोत उक्तलदणः। तस्येति पञ्चम्यर्थे षष्ठी । सुपां सुपो जवन्तीति वचनात् । तस्मात्संसारामुत्तारः । उत्तरणमुत्तारः। हेतौ फलोपचारात् । यथायुघृतम् । तन्मुलान् वर्षति पर्जन्यः ॥३॥ (टीका.) अधिकृतमेव स्पष्टयन्नाह । अणुसोथ त्ति सूत्रम् । अस्य व्याख्या। अनुस्रोतःसुखो लोक उदकनिम्नानिसर्पणवत् प्रवृत्त्यानुकूल विषयादिसुखो लोकः कर्मगुरुत्वात् प्रतिस्रोत एव तस्माछिपरीत श्राश्रव इन्जियजयादिरूपः । परमार्थपेशलः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy