________________
दशवैकालिके प्रथमाध्ययनम् ।
६१
1
एयधिकृत्य विशिष्ट संबन्धप्रतिपादनार्थमिति । तथा चान्यायोपार्जित वित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव । चमरश्चतुरिन्द्रियविशेषः । किम्। आपिबति मर्यादया पिबत्या पिबति । कम् । . रस्यत इति रसस्तं निर्यासं मकरन्द मित्यर्थः । एष दृष्टान्तः । श्रयं च तदेशोदाहरणमधिहृत्य वेदितव्य इत्येतच्च सुत्रस्पर्शक निर्युक्तौ दर्शयिष्यति । उक्तं च । सूत्रस्पर्शे वियमन्येति । अधुना दृष्टान्त विशुद्धिमाह । नच नैव पुष्पं प्राग्निरूपितस्वरूपं क्लामयति पीडयति । स च चमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः । श्रवयवार्थं तु निर्युक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाह ॥ जह जमरो त्ति य एवं, दितो होइ त्र्याहरणंदेसे ॥ चंदमुहिदारिगेयं, सोमत्तवहारणं ण सेसं ॥ १०० ॥ व्याख्या ॥ यथा चमर इति चात्र प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य । यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते । न शेषं कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ॥ एवं जमराहरणे, अणिययवित्तित्तणं न सेसाएं || गहणं दिनंतविसुद्धि, सुत्ते जशिया इमा चन्ना ॥ १०१ ॥ व्याख्या ॥ एवं चमरोदाहरणे अनियतवृत्तित्वं गृह्यत इति शेषः । न शेषाणामविरत्यादीनां चमरधर्माणां ग्रहणं दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे नणिता इयं चान्या सूत्रस्पर्श निर्युक्ताविति गाथार्थः ॥ एव य जि कोई, समणाएं कीरए सुविहियाणं । पागोवजी विणो त्ति य, लिप्पंतारंजदोसेण ॥ १०२ ॥ ॥ व्याख्या ॥ अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा श्रमणाणां क्रियते सुविहितानामिति । एतडुक्तं जवति । यदिदं पाक निर्वर्तनं गृहि जिः क्रियते । इदं पुण्योपादानसंकस्पेन भ्रमणानां क्रियते सुविहितानामिति तपस्विनां । गृह्णन्ति च ते ततो निक्षामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते रम्नदोषेणाहारकरण क्रियाफलेनेत्यर्थः । तथा च लौकिका याहुः ॥ क्रयेण क्रायको हन्ति, उपजोगेन खादकः ॥ घातको वधचि - त्तेन इत्येष त्रिविधो वधः ॥ इति गाथार्थः । सांप्रतमेतत्परिहरणाय गुरुराह ॥ वास न तणस्स कए, न त वटुश् कए मयकुलाणं ॥ नय रुरका सयसाला, फुल्छंति कए महुयराणं ॥ १०३ ॥ व्याख्या ॥ वर्षति न तृणस्य कृते न तृणार्थमित्यर्थः । तथा न तृणं वर्धते कृते मृगकुलानामर्थाय । तथा न च वृक्षाः शतशाखाः पुष्प्यन्ति कृतेऽर्थाय मधुकराणामेवं गृहिणोऽपि न साध्वर्थं पाकं निर्वर्तयन्तीत्यनिप्राय इति गाथार्थः । अत्र पुनरप्याह ॥ अग्गिम्मि हवी हूयइ, आइचो तेण पी पि संतो ॥ व रिसइ पयाहियाए, तेोस हि परोहंति ॥ १०४ ॥ व्याख्या ॥ इह ययुक्तं वर्षति न तृणार्थमित्यादि तदसाधु । यस्माग्नौ हविर्द्धयते । श्रादित्यस्तेन हविषा घृतेन प्रीणितः सन्वर्षति । किमर्थम् । प्रजाहितार्थं लोकहिताय । तेन वर्षितेन । किम् । श्रोषध्यः प्ररोहन्त्युच्छन्ति । तथा चोक्तम् ॥ अग्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते ॥ श्रादित्याज्ञायते वृष्टिर्वृष्टेरन्नं
Jain Education International
For Private Personal Use Only
www.jainelibrary.org