________________
६० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. ते ब्रमर ( पुप्फ के ) पुष्पं एटले ते फूलने ( न य किलामेश् के ) नच कामयति एटले पीडा थापतो नथी. अहीं चकार जे , ते पादपूरणार्थ , अने वली (सो य के० ) स च एटले ते ब्रमर (अप्पयं के०) आत्मानं एटले पोताना आत्माने (पीणे
के०) प्रीणयति एटले तृप्त करे .॥२॥ हवे दार्टीतिक कहे. (एमए के०) एवमेते एटले एवीरीतें ए (मुत्ता के) मुक्ताः एटले धनधान्यादिक नवविध बाह्यपरिग्रह अने चउद प्रकारनो अन्यंतर परिग्रह जेमणे मूक्या बे, एवा (समणा के०) श्रमणाः एटले अनेरा तपस्वी पण (जे के० ) ये एटले जे ( लोए के०) लोके एटले अढीछीपमां ( साहुणो के ) साधवः एटले साधु चारित्रिया बे. ते सर्व (विहंगमा व पुप्फेसु के०) विहंगमा श्व पुष्पेषु एटले पुष्पनेविषे जेम उमर वर्ते बे, तेवीरीतें ( दाणनत्तेसणेरया के० ) दाननक्तैषणे रताः एटले दाताए दीधेला अने प्रासुक एवाज आहारादिकनी गवेषणाने विषे रत एवा . अहीं वृक्षपुष्पसरखा गृहस्थ जाणवा, अने जमरसरखा साधु जाणवा. तो पण साधु जे जे, ते अदत्त अने अनेषणीय पदार्थ खेता नथी ए जमरथी साधुनुं विशेषपणुं ॥३॥
दीपिका । अथ यतीनामाहारग्रहणे विधिमाह। यथा येन प्रकारेण अमस्य वृदस्य पुष्पेषु नमरः रसं मकरन्दमापिबति । परं नच नैव पुष्पं क्लामयति पीडयति । स च चमरः आत्मानं प्रीणयति रसेनात्मानं संतोषयति ॥२॥ अयं दृष्टान्त उक्तः। दाान्तिकमाह । एवमनेन प्रकारेण एते श्रमणास्तपस्विनः । ते च न तापसादयः। अत थाह । कीदृशाः श्रमणाः । मुक्ता बाह्यपरिग्रहेण थान्यन्तरपरिग्रहेण च मुक्ताः। तत्र बाह्यपरिग्रहो धनधान्यादिरूपो नवविधः। आन्यन्तरपरिग्रहश्च “मिबत्तं वेश्रतिगं, हासाशं बकगं च नायवं ॥ कोहाईण चउक्कं, चउदस अप्रिंतरा गंठी ॥१॥" इत्यादिरूपस्तान्यां रहितः । एते के । ये श्रमणा लोके अर्धतृतीयहीपसमुअपरिमाणे सन्ति विद्यन्ते । पुनः कीदृशाः श्रमणाः । साधवो झानादिसाधकाः। पुनः कीदृशाः। विहंगमा श्व जमरा व पुष्पेषु दानजक्तैषणे रताः। दानग्रहणात् गृहस्थैर्दत्तं गृह्णन्ति । परं न अदत्तं । जक्तग्रहणात् तदपि दत्तं प्रासुकं गृह्णन्ति न श्राधाकर्मादि । एषणाग्रहणेन गवेषणादित्रयपरिग्रहः । एषु त्रिषु स्थानेषु रताः सक्ताः ॥३॥ टीका। अस्य व्याख्या।अत्राह अथ कस्मादशावयवनिरूपणापांप्रतिज्ञादी विहाय सूत्रकृता दृष्टान्त एवोक्त इत्युच्यते दृष्टान्तादेव हेतुप्रतिज्ञे अन्यू इति न्यायप्रदर्शनार्थम्। कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः तत्र यथा येन प्रकारेण सुमस्य प्राग्निरूपितशब्दार्थस्य पुष्पेषु प्राग्निरूपितशब्दार्थेष्वेव । असमस्तपदानिधानमनुमेये गृहिमाणामाहारादिषु पुष्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org