________________
दशवैकालिके प्रथमाध्ययनम् ।
एए न च तदिष्यत इत्यत आहानुद्दिष्टमिति । एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणस्तत्रावगन्तव्य इति गाथार्थः । तदन्ये पुनः किमित्यत आह ॥अफासुयकय. कारिय-अणुमयजदिनोश्णो हंदि ॥ तसथावर हिंसाए, जणा अकुसला उ लिप्पंति ॥ए॥व्याख्या ॥ अप्रासुककृतकारितानुमोदितोद्दिष्टनो जिनश्चरकादयः।हंदीत्युपप्रदर्शने। किमुपप्रदर्शयति । त्रसन्तीति सा हीन्जियादयः । तिष्ठन्तीति स्थावराः पृथिव्यादयः । तेषां हिंसा प्राणव्यपरोपणलक्षणा तया जनाः प्राणिनःअकुशलाः अनिपुणा स्थूलमतयश्चरकादयो लिप्यन्ते संबध्यन्त इत्यर्थः। श्ह च हिंसाक्रियाजनितेन कर्मणा लिप्यन्त इति नावनीयम् । कारणे कार्योपचारात्ततश्च ते शुक्रधर्मसाधका न जवन्ति। साधव एव नवन्तीति गाथार्थः ॥ एसा हेजविसुजी, दिहंतो तस्स चेव य विसुद्धी ॥ सुत्ते नणिया उ फुडा, सुत्तफासे 7 श्यमन्ना ॥ एए ॥ व्याख्या ॥ एषानन्तरोक्ता हेतुविशुद्धिः प्राग्निरूपितशब्दार्था । अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थस्तथा तस्यैव च दृष्टान्तस्य विशुद्धिः। किम् । सूत्रे नणितोक्तैव स्फुटा स्पष्टा । तच्चेदं सूत्रम् ।
जहा दुमस्स पुप्फेसु,नमरो आविय रसं ॥ण य पुप्फ किलामेश्, सोअ पीणे अप्पयं ॥२॥ एमेऐ समणा घुत्ता, जे लोए संति, साढुणो ॥ विहंगमा व पुप्फेसु, दाणनत्तेसणे रया ॥ ३ ॥
अवचूरिः। असमस्तपदानिधानमनुमेये गृहिमाणामाहारादिषु पुष्पाण्यधिकृत्य प्रतिपादनार्थ मिति। तथाप्यन्यायोपात्तवित्तदाने ग्रहणं प्रतिषिझमेव । आपिबति नच नैव क्लामयति प्रीणाति तर्पयति॥शाएवमनेन प्रकारेण एते श्राम्यन्तीति श्रमणाः तपस्यन्तीत्यर्थः। ते च तापसादयोऽपि स्युः । अत आह । मुक्ताः सबाह्यान्यन्तरेण ग्रन्थेन अर्धतृतीयहीपसमुषमाने । आह, ये मुक्तास्ते साधव एवेत्यत श्दमयुक्तम् । उच्यते। इह व्यवहारेण निह्नवा अपि मुक्ता नवन्त्येव नच ते साधव इति व्यवछेदार्थत्वाददोषः।अथवा शान्तिः सिद्धिरुच्यते तां साधयन्तीति शान्ति-साधवः। दानजक्तैषणासु रताः। दानग्रहणादत्तं गृह्णन्ति नादत्तम् । नक्तग्रहणात्प्रासुकं न पुनराधाकर्मादि । एषणाग्रहणानवेषणात्रयं साधूनां भ्रमरेन्यो विशेष इति ॥३॥
अर्थ । हवे एवा उत्कृष्ट मंगलरूप धर्मने पोतें अनतिचार पणे पालन करनारा एवा साधुने थाहारनी शुछि जोश्ये, माटे ते दृष्टांतपूर्वक कहे .( जहा के०) यथा एटले जेम (जमरो के०) चमरः एटले ब्रमर (दुमस्स पुप्फेसु के०) पुमस्य पुष्पेषु ए टले वृदना फूलोने विषे (रसं के०) पुष्पमाहेला मकरंदने ( श्रावियर के ) श्रापि बति, आ एटले मर्यादायेंकरी थोडे थोडे पिबति एटले पीये , श्रास्वादे दे. पण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org