________________
4G राय धनपतसिंघ बढाइरका जैनागमसंग्रह नाग तेतालीस (४३) - मा.
इति गाथार्थः । सांप्रतं प्रतिज्ञाशुद्धिमा निधातुकाम याह ॥ जह जिएसासण निरया, धम्मं पार्लेति साहवो सुद्धं ॥ न कुतिविएस एवं दीसइ परिपालपोवार्ड ॥ ३ ॥ व्याख्या ॥ यथा येन प्रकारेण जिनशासननिरता निश्चयेन रता धर्मं प्राग्निरूपिताब्दार्थं पालयन्ति रक्षन्ति । साधवः प्रत्रजिताः षड्जीव निकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च शुद्धमकलङ्कं नैवं तन्त्रान्तरीयाः । यस्मान्न कुती र्थिकेष्वेवं यथा साधुषु दृश्यते परिपालनोपायः । षड्जीव निकायपरिज्ञानाद्यजावात् । उपायग्रहणं च साजिप्रायकम् । शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते । न पुरुषानुष्ठानम् । कापुरुषा हि वितकारिणोऽपि जवन्त्येवेति गाथार्थः । अत्राह ॥ तेसु विय धम्मसदो, धम्मं निययं च ते पसंति । न जणि सावद्यो कुतिविधम्मो जिणवरेहिं ॥ ७४ ॥ व्याख्या ॥ तेष्वपि च तन्त्रान्तरीयधर्मेषु । किम् । धर्मशब्दो लोके रूढः । तथा धर्मं निजं चात्मीयमेव यथातथं ते प्रशंसन्ति स्तुवन्ति । ततश्च कथमेतदित्यत्रोच्यते । नन्वित्यक्षमायां जणित उक्तः । पूर्वं सावद्यः सपापः कुतीर्थिकधर्मः चरका दिधर्मः । कैः । जिनवरैस्तीर्थकरैः "ण जिणेहिं उ पसछो" इति वचनात् । षड्जीव निकायपरिज्ञानाद्यजावादेवेत्यत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ विस्तरजयादिति गाथार्थः तथा ॥ जो तेसु धम्मसदो, सो उवयारेण निपण इदं ॥ जह सीहसद्दु सीदे, पाद सुवयार उस ||५|| व्याख्या || यस्तेषु तन्त्रान्त
धर्मेषु धर्मशब्दः स उपचारेणापरमार्थेन, निश्चयेनात्र जिनशासने । कथम् । यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येनोपचारत उपचारेणान्यत्र माणवकादौ यथा सिंहो माणवकः । उपचारनिमित्तं च शौर्यक्रौर्यादयः । धर्मे त्वहिंसाद्य निधानादय इति गाथार्थः ॥ एस पन्नासुद्धी, हेउ अहिंसाइए पंचसु वि ॥ सप्रावेण जयंती, हे विसुद्धी इमात ॥६॥ व्याख्या ॥ एषा उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः । हेतुरहिंसादिषु पञ्चस्वपि सद्भावेन यतन्त इत्ययं च प्राग् व्याख्यात एव । शुद्धिमनिधातुकामेन च जाष्यकृता पुनरुपन्यस्त इत्यत एवाह । हेतोर्विशुद्धिर्हेतु विशुद्धिः । विषय विभाषावस्थापनं विशुद्धिः । इमा श्यं तत्र प्रयोग इति गाथार्थः ॥ जं जत्तपाणज्वगरण - वस हिसयणासणासु जयंति ॥ फासूयाकयाका रिय- अणुमया हिजोई ॥ ७ ॥ व्याख्या ॥ यद्यस्माद्भक्तं च पानं चोपकरणं च वसतिश्च शयनासना - दय चेति समासस्तेषु । किम् । यतन्ते प्रयत्नं कुर्वन्ति । कथमेतदेव मित्यत्राह । यस्मात्प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च । तनोक्तुं शीलं येषां ते तथाविधाः । तत्रासवः प्राणाः । प्रगतासवः प्राणा यस्मादिति प्रासुकं निर्जीवम् । तच्च स्वकृतमपि जवत्यत श्राह कृतम् । तदपि कारितमपि जवत्यत श्राह कारितम् । तदप्यनुमतमपि जवत्यत श्राननुमतम् । तदप्युद्दिष्टमपि जवति यावदर्शिका दि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org