________________
६५२ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा.
रितानि । कारणे कार्योपचारात् । दुश्चरितहेतूनि वा दुश्चरितानि । कार्ये कारणोपचारात् । एवं दुःपराक्रान्तानां मिथ्यादर्शनाविर तिज डुः पराक्रान्तजनितानि दुःपराक्रान्तानि । हेतौ फलोपचारात् । दुःपराक्रान्तहेतू नि वा दुःपराक्रान्तानि फले हेतूपचारात् । इह च दुश्चरितानि मद्यपानाश्ली लानृतनाषणादीनि । डुः पराक्रान्तानि वधबन्धनादीनि । तदमीषामेवंभूतानां कर्मणां वेदयित्वानुनूय । फलमिति वाक्यशेषः। किम् । मोदो नवति प्रधानपुरुषार्थो नवति । नास्त्यवेदयित्वा न जवत्यननुभूय । श्रनेन सकर्मकमोक्षव्यवछेदमाह । इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारि निरोधतस्तत्फलादानवादिनिस्तत्तदपि नास्त्यवेदयित्वा मोक्षस्तथारूपत्वात् । कर्मणः खफलादाने कर्मत्वायोगात् । तपसा वा रूपयित्वा अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुनजावरूपेण तपसा प्रलयं नीत्वा । इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशोऽनन्यनिबन्धन परिक्लेशेन तपः । रूपणं तु सम्यगुपक्रमेणानुदी पोंदी रणदोषरूपवदन्यनिमित्तमक्रमेणापरिक्लेश मित्यतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिद्दाश्रमेऐति संप्रत्युपेक्षितव्यमित्यष्टादशं पदं जवत्यष्टादशं स्थानं जवति । नवति चात्रश्लोकः । त्रेत्यष्टादशस्थानार्थव्यतिकर उक्तानुक्तार्थसंग्रहपर इत्यर्थः । श्लोक इति च जातिपरो निर्देशः । ततः श्लोकजातिरनेकनेदा जवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः ॥
जया य चयई धम्मं, अणको नोगकारणा ॥ से तब मुचिए बाले, प्राय नावबुनाइ ॥ १ ॥
( अवचूरिः ) यदा चैवमष्टादशव्यावर्त्तनकारण जावेऽपि त्यजति चारित्रधर्मम नाय म्लेचेष्टितः स तेषु जोगेषु मूर्तितो बालोऽइ श्रागामिकालं नावबुध्यते ॥ १ ॥
( अर्थ. ) ते या रीते. जया ा इत्यादिसूत्र. उपर कहेल अढार स्थानक विचार करवा योग्य बता पण ( अको के० ) अनार्यः एटले स्लेब नथी पण म्लेब सरखा जे साधु ( जोगकारणा के० ) जोगकारणात् एटले शब्द, स्पर्श प्रमुख विषय जोगववाना देतुथी ( धम्मं के० ) धर्मं एटले चारित्र धर्म प्रत्ये ( जया के० ) यदा एये ज्यारे ( चयइ के० ) त्यजति एटले त्याग करे. त्यारे ( बाले के० ) बालः एटले
.
एवा ( से के० ) सः एटले ते साधु ( तब के० ) तत्र एटले ते शब्द प्रमुख विषयाने विषे ( मुछिए के० ) मूर्तितः एटले मूर्छा करता बता (आयई के० ) - यति एटले यावता काल प्रत्ये ( नावबुन के० ) नावबुध्यते एटले सम्यक् प्रकारे जाणे नहि. ॥ १ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org