________________
६श्न राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. तथा तस्मिन् । वेतालादिकृतार्त्तनादाट्टहास इत्यर्थः । अत्र उपसर्गेषु सत्सु समसुखफुःखसहश्च योऽचलितसमताजावः स निनुः ॥ ११॥
(टीका.) किंच । जो सहश् ति सूत्रम् । अस्य व्याख्या। यः खलु महात्मा सहते सम्यग्ग्रामकंटकान् । ग्रामा इन्द्रियाणि तदुःखहेतवः कंटकास्तान् । खरूपत एवाह । थाक्रोशान् प्रहारान् तर्जनाश्चेति । तत्राकोशो यकारादिनिः । प्रहाराः कशादिनिः । तर्जना असूयादिनिः। तथा नैरवजया अत्यन्तरौउजयजनकाः शब्दाः सप्रहासा यस्मिन् स्थान इति गम्यते । तत्तथा तस्मिन् । वेतालादिकृतार्त्तनादादृहास इत्यर्थः । अत्रोपसर्गेषु सत्सु समसुखपुःखसहश्च यः अचतितसामायिकलावःस निकुरिति सूत्रार्थः॥११॥
पडिमं पडिवडिआ मसाणे, नो नायए नयनेरवाई दिअस्स ॥
विविदगुणतवोरए अनिच्चं, न सरीरं चानिकंखए जे स निस्कू॥२२॥ (अवचूरिः) एतदेव स्पष्टयति । प्रतिमा मासादिरूपां प्रतिपद्य स्मशानेऽपि । न बिनेति जयं न याति । जैरवनयानि दृष्ट्वा विविधगुणतपोरतः। नित्यं मूलगुणाद्यनशनादिसक्तश्च न शरीरमनिकापते निःस्पृहतया वार्त्तमानिकं नावि च य छनूतः स निकुरिति ॥१२॥
(अर्थ.) एज स्पष्ट करे . पडिमं इत्यादि सूत्र. (जे के०) यः एटले जे (मसाणे के ) स्मशाने एटले स्मशानने विषे (पडिमं के० ) प्रतिमां एटले मास प्रमुख अवधिवाली प्रतिमा प्रत्ये (पडिवजिया के० ) प्रतिपद्य एटले विधि माफक अंगीकार करी रह्या पली (जयन्नेरवाई के० ) नयनरवानि एटले घणा नयने जत्पन्न करनार एवा वेताल प्रमुखना रूपादिक प्रत्ये ( दिवस के ) दृष्ट्वा एटले जोइने (नो नायए के०) नो बिन्नेति एटले नय न पामे. (श्र के०) च एटले वली ( निच्चं के० ) नित्यं एटले नित्य ( विविहगुणतवोरए के) विविधगुणतपोरतः एटले मूलगुण प्रमुख विविध प्रकारना गुण अने उपवास प्रमुख तपस्याने विषे रत ए. वा जे (सरीरं के) शरीरं एटले शरीरनी पण ( न अनिकंखए के०) नाजिकाश्ते एटले आकांदा, श्चा, स्पृहा राखे नहि, अर्थात् शरीर उपर बिलकूल ममता राखे नहि. ( स के) सः एटले ते (निस्कू के०) निकुः एटले साधु कहेवाय बे१५
(दीपिका.) एतदेव स्पष्टयति । यः साधुः श्मशाने प्रतिमा मासादिरूपां प्रतिपद्य विधिनाङ्गीकृत्य न बिन्नेति न नयं प्राप्नोति । किं कृत्वा । जैरवनयानि दृष्ट्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org