________________
दशवेकालिके दशममध्ययनम् ।
६२५
( न निहे के० ) न निधत्ते एटले राखी मूके नहि. तेमज ( न निहावए के० ) न निधापयति एटले बीजा पासे रखावे नहि. ( स के० ) सः एटले ते ( जिरकू के० ) जितुः एटले साधु कहेवाय बे ॥ ८ ॥
( दीपिका . ) किं । तथैव पूर्वसाधुवत् । श्रशनं पानकं च पूर्वोक्तस्वरूपम् । तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च पूर्वोक्तस्वरूपमेव । लब्ध्वा प्राप्य । किमित्याह । जविष्यत्यर्थः प्रयोजनमनेनेति श्वः परश्वो वेति तदशनादि न निधत्ते न स्थापयति स्वयम् । तथा न निधापयति न स्थापयति श्रन्यैः । तथा स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स निकुः ॥ ८ ॥
I
( टीका. ) तदेव असणं ति सूत्रम् । अस्य व्याख्या । तथैवेति पूर्वर्षिविधानेन । अशनं पानं च प्रागुक्तखरूपम् । तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य । किमित्याह । जविष्यत्यर्थः प्रयोजनमनेन श्वः परश्वो वेति तदशनादि न निधत्ते न स्थापयति स्वयम् । तथा न निधापयति न स्थापयत्यन्यैः । स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स निक्कुरिति सूत्रार्थः ॥ ८ ॥ तदेव असणं पाएगं वा, विविदं खाइमसाइमं लनित्ता ॥ बंदिच्य सादम्मियाण मुंजे, मुच्चा सप्नायरए जे स निकू ॥ ए ॥
( श्रवचूरिः ) तथैवासनादिकं लनेत प्राप्नुयात् । बन्दित्वा निमन्त्र्य समानधार्मिकान् साधून् मुङ्क्ते । मुक्त्वा च स्वाध्यायरतश्च यः स निकुरिति ॥ ए॥
( अर्थ. ) वली तदेव इत्यादि सूत्र. ( तदेव के० ) तथैव एटले तेमज ( जे के० ) यः एटले जे ( असणं के० ) अशनं एटले अशन, ( पाएगं के० ) पानकं एटले पान, ( वावि के० ) वापि एटले तेमज ( विविहं के० ) विविधं एटले अनेक प्रकारनं (खाइम के० ) खाद्यं एटले खादिम ने (साइमं के० ) स्वाद्यं एटले स्वादिम प्रत्ये ( लजित्ता के० ) लब्ध्वा एटले पामीने ( साह मिश्रण के० ) समानधार्मिकान् एटले बीजा साधु प्रत्ये (दि के० ) दिवा एटले बुलावीने पढ़ी (मुंजे के०) मुझे एटले जोजन करे. अने ( मुच्चा के० ) नुक्त्वा एटले जोजन करीने ( सप्लायर के० ) स्वाध्यायरतः एटले स्वाध्याय करवामां तत्पर थाय, ( स के० ) सः एटले ते ( जिस्कू के० ) निक्षुः एटले साधु कहेवाय बे ॥ ॥
( दीपिका . ) किंच । तथैव यः साधुः श्रशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ध्वा इत्या दिव्याख्या पूर्ववत् । लब्ध्वा किमित्याह । बन्दित्वा निमन्त्र्य समानधार्मि
७९
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org