SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ६२४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३)- मा. एवा जे ( तवसा के ) तपसा एटले तपस्या वडे ( पुराणपावगं के० ) पुराणपापकं एटले पूर्वे उपार्जन करेला पाप कर्मने ( धुणइ के० ) धुनोति एटले आत्मदेशमांथी खंखेरी नाखे, ( स के० ) सः एटले ते ( जिरकू के० ) निक्कुः एटले साधु कवा . ॥ ७ ॥ ( दीपिका . ) पुनराह । यः साधुः सम्यग्दृष्टिः जावसम्यग्दर्शनी । पुनः सदामूढः सदा विप्लुतः सन्नेवं मन्यते । अस्त्येव ज्ञानं देयोपादेयविषयमतीन्द्रियेष्वपि । तथा तपश्च त्येव बाह्याभ्यन्तरकर्ममलापयने पानीयसदृशम् । तथा संयमश्च नवकमनुपादानरूपः । इयं च दृढजावो यस्तपसा धुनोति पुराणं पापं जावसारया प्रवृत्या | पुनर्यो मनोवचनकायेषु संवृतः । कोऽर्थः । तिसृनिर्गुप्तिनिर्गुप्तः । स निक्कुः ॥७॥ I ( टीका. ) तथा सम्मद्दिहि त्ति सूत्रम् । अस्य व्याख्या । सम्यग्रह ष्टिर्नावसम्यदर्शनी सदा मूढोऽविप्लुतः सन्नेवं मन्यते । अस्त्येव ज्ञानं हेयोपादेय विषयमतीन्द्रिroad | तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पम् । संयमश्च नवकर्मानुपादानलक्षणः । श्वं च दृढजावस्तपसा धुनोति पुराणपापं जावसारया प्रवृत्त्या मनोवाक्कायसंवृत स्ति निर्गुति निर्गुप्तो यः । स निकुरिति सूत्रार्थः ॥ ७ ॥ तदेव असणं पाणगं वा, विविदं खाइमसाइमं लनित्ता ॥ दोही हो सुए परे वा, तं न निदे न निहावए जे स निकू ॥ ८ ॥ ( वचूरिः) तथैवेति पूर्वर्षिविधानेन । अशनं पानं वा । विविधमनेकप्रकारं खाद्यं स्वाद्यं लब्ध्वा प्राप्य जविष्यत्यर्थः कार्यं श्वः परश्वो वेति तदशनादि न निधत्ते न स्थापयति । न निधापयत्यन्यैः । स्थापयन्तमन्यं नानुजानाति यः सर्वथा सन्निधि - परित्यागवान् । स निकुरिति ॥ ८ ॥ ( .) वली तदेव इत्यादि सूत्र. ( तदेव के० ) तथैव एटले तेमज ( जे के० ) यः एटले जे ( असणं के० ) अशनं एटले अशन, ( पाणगं के० ) पानकं एटले पीवाय एवी जल प्रमुख वस्तु, ( वा वि के० ) वापि एटले तेमज (विविदं के०) विविधं एटले विविध प्रकारनुं (खाइम के०) खाद्यं एटले खाद्य वस्तुप्रत्येने (साइमं के० ) स्वाद्यं एटले स्वादिम प्रत्ये ( लनित्ता के० ) लब्ध्वा एटले पामीने ( सुए के० ) श्वः एटले आवती काले ( वा के० ) अथवा ( परे के० ) परश्वः एटले परम दिवसे ( हो के० ) अर्थः एटले प्रयोजन ( खप ) ( दोही के ० ) जविष्यति एटले थशे. एमविचारी ( तं के० ) तत् एटले ते अशन प्रमुख चार प्रकारना श्राहार प्रत्ये Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy