________________
६२२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. के० ) मन्यते एटले माने, ( य के०) च एटले वली (पंच के ) पञ्च एटले प्राणातिपातविरमण प्रमुख पांच ( महत्वया के०) महाव्रतानि एटले महाव्रत प्रत्ये (फासे के ) स्पृशति एटले सेवे. ( स के० ) सः एटले ते ( जिस्कू के०) जिगुः एटले साधु कदेवाय बे. ॥५॥
(दीपिका.) यः साधुः षडपि पृथिव्या दिजीवनिकायानात्मसमान् मन्यते । किं कृत्वा । ज्ञातपुत्रवचनं रोचयित्वा । ज्ञातपुत्रो महावीरदेवस्तस्य वचनं विधिग्रहणासेवनाच्यां प्रियं कृत्वा । पुनर्यः पञ्चापि महाव्रतानि स्पृशति सेवते । पुनर्यः पञ्चाश्रवसंवृतो नवेत् । स निकुः ॥५॥
(टीका.) किंच। रोश्श त्ति सूत्रम् । अस्य व्याख्या। रोचयित्वा विधिग्रहणनावनाच्यां प्रियं कृत्वा। किं तदित्याह। शातपुत्रवचनं नगवन्महावीरवर्धमानवचनम्। आत्मसमानात्मतुल्यान्मन्यते षडपि कायान् पृथिव्यादीन् । पञ्च चेति च शब्दोऽप्यर्थः । पञ्चापि स्पृशति सेवते महाव्रतानि । पञ्चास्रवसंवृतश्च व्यतोऽपि पञ्चेन्जियसंवृतश्च यः स निकुरिति सूत्रार्थः॥५॥
चत्तारि वमे सया कसाए, धुवजोगी दविऊ बुध्वयणे॥
अदणे निकायरूवरयए, गिहिजोगं परिवङए जे स भिकू ॥६॥ - (श्रवचूरिः) चतुरः क्रोधादीन् कषायान् वमति तत्प्रतिपदसेवनेन । ध्रुवयोगी चोचितयोगवांश्च भवति । बुझ्वचन शति तृतीयार्थे सप्तमी । अधनश्चतुष्पदादिरहितः। निर्जातरूपरजतो निर्गतसुवर्णरूप्यः । गृहियोगं मूर्बया गृहस्थसंबन्धं परिवजयति यः । स निहुरिति ॥६॥
(अर्थ.) वली चत्तारि इत्यादि सूत्र. (जे के०) यः एटले जे (चत्तारि के) चतुरः एटले क्रोध प्रमुख चार ( कसाए के०) कषायान् एटले कषाय प्रत्ये (सया के०) सदा एटले सर्व काल ( वमे के०) वमति एटले त्याग करे, वली जे (बु. सवयणे के०) बुद्धवचने एटले तीर्थकरना वचनने निषे (धुवजोगी के० ) ध्रुवयोगी एटले निश्चल योगवाला अर्थात् आगम वचनने अनुसरीने मन वचन कायाना योगने स्थिर राखनारा, (श्रहणे के०) अधनः एटले चोप/ जानवर प्रमुख धनवडे रहित एवा, (निझायरूवरयए के०) निर्जातरूपरजतः एटले सोनुं तथा रूपुं विगेरेनो त्याग करनारा एवा ( हविऊ के० ) जवति एटले होय . तेमज जे (गिहिजोगं के०) गृहियोगं एटले मूर्नाथी गृहस्थनी साथे जे परिचय तेने (परिवजाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org