________________
दशवकालिके दशमाध्ययनम् ।
६१ के० ) वधनं एटले हिंसा ( हो के० ) जवति एटले थाय . ( तम्हा के०) तस्मात् एटले ते माटे (जे के०) यः एटले जे साधु ( उद्देसियं के) औद्दे शिकं एटले साधुने श्रापवानी श्छाश्री करेला आहारादिकने (न मुंजे के०) न जुङ्क्ते एटले जदण करे नहि. तथा ( नो वि पए के० ) नापि पचति एटले पोते राधे पण नहि, तेमज (न पयावए के०) न पाचयति एटले रंधावे पण नहि. तेमज रांधनारने अनुमोदे नहि. (स के०) सः एटले ते (निरकू के०) निकुः एटले साधु कहेवाय डे.॥४॥ __(दीपिका.) अथौदे शिकादिपरिहारेण त्रसस्थावरपरिहारमाह । यस्मात् कृतौदेशिकादौ त्रसस्थावराणां त्रसानां हीन्द्रियादीनां स्थावराणां च पृथिव्यादीनां जीवानां वधनं हननं नवति । किं त्रसस्थावराणाम् । पृथिवीतृणकाष्ठनिःसृतानाम् । तथा समारम्नात् । यस्मादेवं तस्मात्कारणादौदेशिकं कृतादि । अन्यच्च सावद्यं यो न जुड़े। न केवलमेतत् । किंतु । यः खयं न पचति । नाप्यन्यैः पाचयति । नाप्यन्यं पाचयन्तं समनुजानाति । स निकुः॥४॥
(टीका.) औदेशिकादिपरिहारेण त्रसस्थावरपरिहारमाह । वहणं ति सूत्रम् । अस्य व्याख्या । वधनं हननं त्रसस्थावराणां हीन्यादिपृथिव्यादीनां नवति कृतौद्देशिके । किंविशिष्टानाम् । पृथिवीतृणकाष्ठनिःसृतानां तथा समारम्नात् । यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच्च सावद्यं न नुतेन केवलमेतत् । किंतु ।नापि पचति खयम्। न पाचयति परैर्न पचन्तमनुजानाति यः । स निकुरिति सूत्रार्थः॥४॥
रोश्अ नायपुत्तवयणे, अत्तसमे मन्निऊ प्पि काए॥ पंच य फासे महत्वयाई, पंचासवसंवरे जे स निस्कू॥५॥ (अवचूरिः) रोचयित्वा विधिग्रहणनावनाच्यां प्रियं कृत्वा ज्ञातपुत्रवचनमात्मसमानान्मन्यते षडपि कायान् पृथिव्यादीन् । चशब्दोऽप्यर्थः।पश्चापि स्पृशति सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च यः स निकुरिति ॥५॥
(अर्थ.) वली रोश्न इत्यादि सूत्र. (जे के०) यः एटले जे ( नायपुत्तवयणे के० ) ज्ञातपुत्रवचनं एटले श्री महावीर स्वामीना वचन प्रत्ये (रोश्य के०) रोचयित्वा एटले विधिपूर्वक ग्रहण प्रमुख करवाथी पोताने प्रिय एबुं करीने (पंचासवसंवरे के०) पश्चास्त्रवसंवृतः एटले पांच अव्यें जियोने वशमां राखनारा एवा थया बता (बपि के०) षडपि एटले बए (काए के) कायान् एटले जीवनिकाय प्रत्ये (अत्तसमे के०) आत्मसमान् एटले पोताना जीव सरखा एवा (मन्निऊ
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only