________________
६१७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-४३-मा. कुगुणा मूलगुणरूपा उक्तास्तैः करणनूतैः सनिर्नवत्यसौ निकुस्तैश्च पुनः सोत्तरगुणैः पिएमविशुध्याद्युत्तरगुणसमन्वितैनवत्यसौ नाविततरश्चारित्रधर्मे तु प्रसन्नतर इति गाथार्थः ॥ उक्तो नामनिदेपः ।सांप्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । तच्चेदम् । निकम्म इत्यादि । अस्य व्याख्या। निष्क्रम्य अव्यनावगृहात्प्रव्रज्यां गृहीत्वेत्यर्थः। आइया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां निष्क्रम्य । किमित्याह । बुद्धवचने अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितश्चित्तेनातिप्रसन्नो भवेत्।प्रवचन एवानि. युक्त इति गर्नः । व्यतिरेकतः समाधानोपायमाह । स्त्रीणां सर्वासत्कार्यनिबन्धनजूतानां वशं तदायत्ततारूपं नचापि गछेत् । तशगो हि नियमतो वान्तं प्रत्यापिबति । अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागादनेनैवोपायेनान्योपायासंजवात् । वान्तं परित्यक्तं सहिषयजम्बालं न प्रत्यापिबति न मनागप्यानोगतोऽनाजोगतश्च तत्सेवते यः। स निकुर्जावनिकुरिति सूत्रार्थः॥१॥
पुढविं न खणे न खणावए, सीनदगं न पिए न पित्रावए॥
अगणि सजदा सुनिसिश्र, तंन जले न जलावए जे स निस्कू ॥२॥ (श्रवचूरिः) पृथ्वीं सचेतनादिरूपां स्वयं न खनति न खानयति परैरेकग्रहणे तजातीयग्रहणमिति खनन्तमप्यन्यं नानुजानातीत्येवं सर्वत्र योज्यम्। शीतोदकं सचित्तजलं न पिबति खयं न पाययति परान् । अग्निः षड्जीवघातकः । किंवदित्याह । शस्त्रं खगादि । तद्यथा सुनिशितमुज्ज्वालितं तत् । तं न ज्वालयति स्वयं न ज्वालयति परैर्यः स नितुः। श्राह । षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽनिहितः। किं पुनरुच्यते । तमुक्तार्थानुष्ठानपर एव निकुरिति झापनाय । ततो न दोषः ॥२॥
(अर्थ.) तेमज पुढविं इत्यादि सूत्र, (जे के०) यः एटले जे ( पुढवि के) पृथिवीं एटले नूमिने पोते (न खणे के०) न खनति एटले खोदे नहि.( न ख. पावए के०) न खानयति एटले बीजा पासे खोदावे नहि, तथा खोदनारने अनुमोदे नहि. (सीदगं के०) शीतोदकं एटले सचित्त जल प्रत्ये पोते ( न पिए के) न पिबति एटले पिये नहि, ( न पियावए के०) न पाययति एटले बीजाने पिवरावे नहि, तथा पोते पिनारने अनुमोदे नहि. (सुनिसियं के ) सुनिशितं एटले तीक्ष्ण एवा ( स जहा के०) शस्त्रं यथा एटले खड्गादिशस्त्रसमान एवा (अगणि के) अग्निं एटले अनिकाय प्रत्ये पोते (न जले के ) न ज्वालयति एटले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org