SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ६०४ राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. ( तं जहा के० ) तद्यथा एटले ते जेम के, १ ( इहलोगध्याए के० ) इहलोकार्थम् एटले धर्मिलनी पेठे या लोकने अर्थे, अर्थात् लब्धि प्रमुखनी प्रातिनी श्रर्थे ( तवं ho ) तपः एटले तपस्या प्रत्ये ( नो अहि हिजा के० ) नो अधितिष्ठेत् एटले न करे. २ ( परलोग याए के० ) परलोकार्थम् एटले ब्रह्मदत्तनी पेठे परलोकने अर्थात् परजवे सुखादिकनी प्राप्तिने अर्थे ( तवं के० ) तपः एटले तपस्या प्रत्ये ( नो हि हिका के० ) नो अधितिष्ठेत् एटले न करे. ३ ( कित्तिवन्नसद्द सिलोगहare ho) कीर्त्तिवर्णशब्द श्लोकार्थम् एटले कीर्ति, वर्ण, शब्द अने श्लोक अर्थे ( तवं के० ) तपः एटले तपस्या प्रत्ये ( नो हि ठिका के० ) नो अधितिष्ठेत् एटले न करे. सर्व दिशाउने विषे जे प्रसिद्धि ते कीर्ति, एक दिशाने विषे जे प्रसिद्धि ते वर्ण, अर्धी दिशाने विषे जे प्रसिद्धि ते शब्द ने जे ठेकाणे रहे तेज ठेकाणे जे प्रसिद्धि ते श्लोक कहेवाय बे. ४ ( अन्नव निरहाए के० ) अन्यत्र निर्जरार्थम् एटले एक निर्जरारूप अर्थ विना ( तवं के० ) तपः एटले तपस्या प्रत्ये ( नो हिहिजा के० ) नो अधितिष्ठेत् एटले न करे. अर्थात् एक निर्जराने श्रर्थेज तपस्या करे. पर बेक ए (चां के० ) चतुर्थं एटले चोथुं ( पयं के० ) पदं एटले पद ( जवइ के० ) जवति एटले थाय बे. ( ा के० ) च एटले वली ( इब के० ) अत्र एटले या तपसमाधिने विषे ( सिलोगो के० ) श्लोकः एटले श्लोक ( जवइ के० ) वति एटले . ॥ ( दीपिका. ) उक्तः श्रुतसमाधिः । अथ तपःसमाधिमाह । चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथेत्युदाहरणे | नेहलोकार्थ मिलोक निमित्तं लब्ध्यादेर्वाञ्चया तपः अनशनादिरूपं साधुरधितिष्ठेत् कुर्यात् । धर्मिलवत् । तथा न परलोकार्थं जन्मान्तरजोग निमित्तं तपः श्रधितिष्ठेद्ब्रह्मदत्तवत् । एवं न की र्त्तिवर्णशब्दश्लाघार्थं मिति । तत्र सर्व दिग्व्यापी साधुवादः कीर्त्तिः । एकदिव्यापी वर्णः । श्रर्द्ध दिग्व्यापी शब्दः। स्वस्थान एव साधुवादः श्लोकः श्लाघा वा । न एतन्निमितं तपोऽधितिष्ठेत् । कामः सन् यथा कर्मनिर्जरैव फलं जवति तथाधितिष्ठेदिति । चतुर्थं पदं नवति । जवति चात्र श्लोक इति पूर्ववत् ॥ ( टीका. ) उक्तः श्रुतसमाधिः । तपः समाधिमाह । चविदा इत्यादि । चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथेत्युदाहरणोपन्यासार्थः । नेहलोकार्थ मिलोक निमित्तं सन्ध्यादिवाञ्ढया तपोऽनशनादिरूपमधितिष्ठेत्कुर्याद्धर्मिलवत् । तथा न परलोका Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy