SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने चतुर्थ उद्देशकः। ६०३ विषे (गि के०) स्थितः एटले रहेलो होय . तथा (परं के०) परं एटले बीजा शिष्य प्रमुखने (गवय के० ) स्थापयति एटले स्थापन करे . ( सुश्राणि के०) श्रुतानि एटले विविध प्रकारना श्रुत प्रत्ये (अहि जित्ता के०) अधीत्य एटले जणीने (सुअसमाहिए के) श्रुतसमाधौ एटले श्रुतसमाधिने विषे ( र के० ) रतः एटले आसक्त एवा थाय . ॥३॥ (दीपिका.) स चायं श्लोकः। नाणमिति । अध्ययनतत्परस्य ज्ञानं जवति। एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति । स्थित इति विवेकाछमें स्थितो जवति । स्थापयति च परमिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति । श्रुतानि च नानाप्रकारण्यधीत्य रतः सक्तो नवति श्रुतसमाधाविति सूत्रार्थः॥३॥ (टीका.) स चायम् । णाणमित्यादि। अस्य व्याख्या। ज्ञानमित्यध्ययनपरस्य झानं नवति । एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च नवति। स्थित इति विवेकाकर्मस्थितो नवति। स्थापयति परमिति खयं धर्मे स्थितत्वादन्यमपि स्थापयति।श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च रतः सक्तो नवति श्रुतसमाधाविति सूत्रार्थः॥३॥ चनविदा खलु तवसमादी नव । तं जहा । नो श्दलोगज्याए तवमविहिजा । नो परलोगध्याए तवमदिमिजा। नो कित्तिवन्नसद्दसिलोगज्याए तवमदिहिका नन्नब निरच्याए तवमदिहिजा । चन पयं नव। नवर अश्च सिलोगो॥ (श्रवचूरिः) उक्तः श्रुतसमाधिः । तपःसमाधिमाह । चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथा। नेहलोकायं लब्ध्यादीछया । तपोऽनशनादिरूपमधितिष्ठेत्कुर्यात् । न परलोकार्थ जननान्तरे जोगाय तपोऽधितिष्ठेत् । ब्रह्मदत्तवत्। एवं न कीर्तिवर्णशब्दश्लाघार्थमिति । सर्व दिग्व्यापी साधुवादः कीर्तिः। एकदिग्व्यापी वर्णः । अर्डदिग्रव्यापी शब्दः । तत्स्थान एव श्लाघा । नैतदर्थं तपोऽधितिष्ठेत् । नान्यत्र कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत् । चतुर्थं पदं नवति । नवति चात्र श्लोक इति पूर्ववत्॥ (अर्थ.) श्रुतसमाधि कह्यो. हवे तपसमाधि कहे . चनविहा इत्यादि सूत्र. (तवसमाही के ) तपःसमाधिः एटले तपसमाधि जे ते ( खलु के०) निश्चये (चउबिहा के०) चतुर्विधः एटले चार प्रकारनी (जवर के०) नवति एटले थाय बे. Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy