SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ६०२ राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस - ४३ - मा. हेतु माटे (वयं के० ) अध्येतव्यं एटले जणवं गणवुं ( जवइ के० ) जवति एटले बे. आ बेल्लुं ( चढं के० ) चतुर्थं एटले चोथुं ( पयं के० ) पदं एटले पद ( जव के० ) जवति एटले थाय बे. ( अ के० ) च एटले वली ( इब के० ) अत्र एटले ए श्रुतसमाधिने विषे ( सिलोगो के० ) श्लोकः एटले श्लोक ( जवइ के० ) जवति एटले . ॥ ( दीपिका. ) उक्तो विनयसमाधिः । अथ द्वितीयं श्रुतसमाधिमाह । तत्र च विहा इत्यादि सूत्रम् । चत्रर्विधः खलु श्रुतसमाधिर्जवति । तद्यथा । श्रुतं मे याचारादि द्वाद शाङ्गं जविष्यतीत्यनया बुद्ध्याध्येतव्यं जवति । न गौरवाद्यालम्बनेन । तथाध्ययनं कुर्वनेकाग्रचित्तो जविष्यामि । न विप्लुतचित्त इत्यध्येतव्यं जवति । अनेन चालम्बनेन । तथाध्ययनं कुर्वन् ज्ञातधर्मतत्त्वोऽहमात्मानं शुद्धधर्मे स्थापयिष्यामि । तथाध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामीत्यनेन चालम्बनेन । चतुर्थं पदं जवति | जवति चात्र श्लोक इति पूर्ववत् ॥ ( टीका. ) उक्तो विनयसमाधिः । श्रुतसमाधिमाह । चविहेत्यादि । चतुर्विधः खलु श्रुतसमाधिर्भवति । तद्यथेत्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं जवि - ष्यतीत्यध्येतव्यं जवति । न गौरवाद्यालम्बनेन । तथाध्ययनं कुर्वन्नेकाग्रचित्तो जविष्यामि । न विसुतचित्त इत्यध्येतव्यं नवत्यनेनलम्बनेन । तथाध्ययनं कुर्वन्विदितधर्मतव श्रात्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेनालम्बनेनाध्येतव्यं जवति । तथाध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं नवत्यनेनाल - म्बनेन | चतुर्थं पदं जवति । जवति चात्र श्लोक इति पूर्ववत् ॥ नामेगग्गचित्तो व गवई परं ॥ सुप्राणि दिकित्ता, र सुसमाहिए ॥ ३ ॥ ( श्रवचूरिः ) ज्ञान मित्यध्ययनपरस्य ज्ञानं जवति । एकाग्रचित्तश्च तत्परतयैकाग्रालम्बनश्च जवति । स्थित इति विवेकाद्ध में स्थिरो नवति । स्थापयति परं धर्म स्थितत्वादन्यमपि स्थापयति । श्रुतानि च नानाप्रकाराण्यधी तेधीत्य च सक्तो वति श्रुतसमाधाविति सूत्रार्थः ॥ ३ ॥ ( अर्थ. ) ते श्लोक श्रा रीते. नाणं इत्यादि सूत्र. नित्य अध्ययन करनार एवा साधुने (पाणं के० ) ज्ञानं एटले ज्ञान थाय बे. ( एगग्ग चित्तो के० ) एकाग्रचित्तः एटले अध्ययन करता चित्तनी एकाग्रता याय बे. अध्ययन करनार साधु पोते धर्मने Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy