________________
५६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा.
( अवचूरिः ) अथ चतुर्थ उद्देशः प्रारभ्यते । तत्र सामान्योक्तं विनयं विशेषेणोपदर्शयन्नाह । श्रुतं मयायुष्मन् । तेन जगवता एवमाख्यातमित्येतत्षड्जीव निकावद्दृष्टव्यम् । श्ह देत्रे प्रवचने वा । खलुशब्दो विशेषणार्थः । स्थविरैर्गणधरैर्जगवङ्गिः परमैश्वर्ययुक्तैश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि । विनयसमाधिभेदरूपाणि प्ररूपितानि । जिनेभ्यः श्रुत्वा ग्रन्थत उपर चितानि । कतराणि तानीत्यादिना प्रश्नः । श्रमूनि खलु तानीत्यादिना निर्वचनम् । तद्यथा । विनयसमाधिः, श्रुततसमाधिः, तपः समाधिः, श्राचारसमाधिः । तत्र समाधानं समाधिः । वस्तुत श्रात्मनो हितं सुखं स्वास्थ्यम् । विनये विनयाद्वा समाधिः विनयसमाधिः । एवं शेषेष्वपि शब्दार्थो जावनीयः ॥
( अर्थ. ) हवे चतुर्थ उद्देशनो श्रारंभ करिये बिये. पूर्वे सामान्य प्रकारे विनय को, तेज विशेषथी या उद्देशमां कहे बे. तेमां सुखं इत्यादि प्रथम सूत्र. ( घाउसं०) हे युष्मन् एटले दीर्घ आयुष्यना धणी एवा हे शिष्य ! ( मे के० ) मया एटले हुं जे तेणे (सुखं के०) श्रुतं एटले सांजल्युं वे के, (तेां के० ) तेन एटले ते (जगवया के०) जगवता एटले संपूर्ण ज्ञानादिक वडे युक्त एवा महावीर स्वामीए ( एवं के० ) या रीते ( अरकायं के० ) श्राख्यातं एटले कधुं बे. ते श्रा रीते ( इह के० ) सिद्धांतने विषे ( खलु के० ) निश्चये ( जगवंतेहिं के० ) जगवद्भिः एटले संपूर्ण ज्ञानादि वडे युक्त एवा ( थेरेहिं के० ) स्थविरैः एटले गणधर प्रमुख स्थविरोए ( चत्तारि के० ) चत्वारि एटले चार ( विषयसमा हिडाणा के० ) विनयसमाधि - स्थानानि एटले विनय समाधिना स्थानक अर्थात् विनयसमाधिना प्रकार ( पन्नत्ता के० ) प्रज्ञप्तानि एटले प्ररूप्या बे. (तं जहा के० ) तद्यथा एटले ते जेम. एक (वि
समाही के० ) विनयसमाधिः एटले विनयसमाधि, बीजो ( सुश्रसमाही के० ) श्रुतसमाधिः एटले श्रुतसमाधि, त्रीजो ( तवसमाही के० ) तपः समाधिः एटले तपसमाधाने चोथो (आयारसमाही के० ) आचारसमाधिः एटले आचारसमाधि. पोतानुं जे खरेखर सुख छाने खरेखर स्वास्थ्य ( स्वस्थपणुं ) तेने समाधि कहियें. विनयने विषे जे समाधि ते विनयसमाधि, श्रुतने विषे जे समाधि ते श्रुतसमाधि, तपने विषे जे समाधि ते तपसमाधि छाने याचारने विषे जे समाधि ते अचारसमाधि ॥
( दीपिका. ) चतुर्थो व्याख्यायते । तत्र सामान्येन य उक्तो विनयस्तस्य विशेषेणोपदर्शनार्थमिदं प्राह । श्रुतं मया हे आयुष्मन् तेन जगवता एवमाख्यातमिति । एतद्यथा षड्जीवनिकायां प्रोक्तं तथैव द्रष्टव्यम् । इह क्षेत्रे प्रवचने वा । खलुशब्दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org