________________
दशवैकालिके नवमाध्ययने तृतीय उद्देशकः ।
ԱՐԱ
वधारे न ले . ( संतोसपादन्नरए के० ) संतोषप्राधान्यरतः एटले मुख्यतावडें संतोषने विषे सक्त अर्थात् संतोष राखवो एज वातने प्रधान माननारा (जो के० ) यः एटले जे साधु ( अप्पाण के० ) श्रात्मानं एटले पोताने ( जितोसा के० ) अजितोषयति एटले जे मले तेमां संतोष राखे, ( स के० ) सः एटले ते साधु (पुको के० ) पूज्यः एटले पूजवा योग्य बे. ॥ ५ ॥
( दीपिका . ) किंच | यस्य साधोः संस्तार के शय्यायामासने जक्ते पाने च छापेछता मूर्बया कृत्वा परिजोगादधिकस्य परिहारो वा जवेत् । क्व सति । सति संस्तारकादीनां गृहस्थेच्यः सकाशात् अतिलाने सत्यपि । यः साधुः एवमात्मानमनितोषयति । येन वा तेन वा श्रात्मानं यापयति । किंभूतो यतिः । संतोषप्राधान्यरतः । संतोष एव प्रधाननावे रत आसक्तः । स साधुः पूज्यः ॥ ५ ॥
( टीका . ) किं च संथार ति सूत्रम् । संस्तारकशय्यासनजक्तपानानि प्रतीतान्येव । एतेष्वछता श्रमूर्बया परिजोगातिरिक्ताग्रहणं वा । तिलानेऽपि सति संस्तार-कादीनां गृहस्थे यः सकाशात् । य एवमात्मानम जितोषयति । येन वा तेन वा यापयति संतोषप्राधान्यरतः संतोष एव प्रधानजावे सक्तः । स पूज्य इति सूत्रार्थः ॥ ५ ॥ सक्का सहेनं प्रसाइ कंटया, अनुमया चया नरे ॥
पासए जो न सहित कंटए, वईमए कन्नसरे स पुको ॥ ६ ॥
( अवचूरिः ) इन्द्रियसमाधिद्वारेण पूज्यतामाह । शक्याः सोढुमाशया इदं मे जविष्यतीति । कंटका प्रयोमया लोहमया उत्सहतार्थोद्यमवता नरेण । अनाशया निरीहः सन् यः सहेत कंटकान् वाङ्मयान् खरादिवागात्मकान् कर्णसरान् कर्ण - गामिनः । स पूज्य इति ॥ ६ ॥
(अर्थ) इंद्रियोनी समता राखवाथी पण शिष्य पूज्य थाय बे, एम कहे बे. सका इत्यादि सूत्र. ( उच्चहया के० ) उत्सहता एटले द्रव्य उपार्जवाने अर्थे घणो उद्यम करनार एवा (नरेां के०) नरेण एटले मनुष्य जे तेणे ( श्रासाइ के०) आशया एटले द्रव्य मलवानी आशाए (अमया के०) श्रयोमयाः एटले लोहडाना (कंटया ho ) कंटका: एटले कांटा जे ते ( सहेजं के० ) सोढुं एटले खमवाने (सक्का के० ) शक्याः एटले योग्य बे. अर्थात् कोइ द्रव्यार्थी माणस द्रव्यनी आशाए लोहडाना कांटावाली पथारी उपर पण सुइ रहे. या वात बनवा योग्य बे. तेम ( जो उ के० ) यस्तु एटले जे साधु वली (कन्नसरे के० ) कर्णसरान् एटले कानमां प्रवेश करता एवा
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org