SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ एन४ राय धनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-(४३)-मा. थवा देश प्रमुखनी श्लाघा न करे. ( स के० ) सः एटले ते साधु (पुजो के०) पूज्यः एटले पूजवा योग्य . ॥४॥ (दीपिका.) पुनः किंच। साधुः श्रझातोञ्छ परिचयस्य श्रकरणेन श्रझातः सन् । जावों गृहस्थोकरितादि चरति अटित्वानीतं नुते । नतु ज्ञातस्तद्वहुमतमिति।एतदपि विशुधमुजमादिदोषरहिम् ।न तहिपरीतम् । एतदपि यापनार्थ संयमनारोहाहिदेहपालनाय । अन्यथा समुदानं च उचितनिकालब्धं च नित्यं सर्वकालं न तु उमपि एकत्रैव बहु लब्धं कादाचित्कं वा।एवंनूतमपि विनागतः अलब्ध्वा अनासाय न परिदेवयेत् न खेदं यायात् । यथा अहं मन्दनाग्यः। अथवा नायं देशः शोजन शति। विनागतः च लब्ध्वा प्राप्य उचितं न विकलते न श्लाघां करोति । यथा अहं महापुण्यवान् । श्रथवा श्रयं देशः शोजनः। यो यतिरेवं पूर्वोक्तं कुर्यात् स पूज्यः॥४॥ (टीका.) किं च । अन्नायं ति सूत्रम् ।अज्ञातों परिचयाकरणेनाज्ञातः सन् जावोज्वं गृहस्थोछरितादि चरत्यटित्वानीतं जुड़े । न तुज्ञातस्तबहुमतमिति । एतदपि वि. शुभमुन्मादिदोषरहितम् । नतहिपरीतम् । एतदपि यापनार्थं संयमनरोछाहिशरीरपालनाय नान्यथा । समुदानं चोचितनिदालब्धं च नित्यं सर्वकालं नतूंठमप्येकत्रैव बहु लब्धं कादाचित्कं वा । एवंचूतमपि विजागतोऽलब्ध्वानासाद्य न परिदेवयेत् । न खेदं यायात् । यथा मन्दलाग्योऽहमशोननो वायं देश इति। एवमेवं विनागतश्च लब्ध्वा प्राप्योचितं न विकलते न श्लाघां करोति । सपुण्योऽहं शोजनो वायं देश इत्येवं स पूज्य इति सूत्रार्थः॥४॥ संथारसिङासणनत्तपाणे, अप्पिया अश्लाने वि संते॥ जो एवमप्पाणनितोसश्ता, संतोसपाहन्नरए स पुङो ॥५॥ (श्रवचूरिः) सन्थारकशय्यासनजक्तपानानि प्रतीतान्येतेष्वत्पछताऽमूर्खता परिजोगातिरक्ताग्रहणं च अतिलाने सति अपि तोषं याति । येन तेन वा यापयति । संतोषप्राधान्यरतः स पूज्य इति ॥५॥ (अर्थ.) वली संथार इत्यादिसूत्र. जे साधु ( अश्लाने के०) अतिलाने एटले संथारा प्रमुख वस्तुनो गमे एटलो लान (संते वि के०) सत्यपि एटले थतो होय तो पण (संथारसिजासणजत्तपाणे के०) संस्तारकशय्यासननक्तपानेषु एटले संथारो, शय्या, श्रासन, नक्त अने पान प्रमुख वस्तुनी (अप्पिछया के) अल्पेछता एटसे अस्प श्वा राखे, अर्थात् उपकरणने विषे मूळ न राखे, तथा खप करतां लगार प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy