________________
दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ५७५ टले जेम (फुग्ग के० ) उर्गौः एटले गलियो बलद जे ते (पएणं के० ) प्रतोदेन एटले पराणी वडे ( चोल के० ) चोदितः एटले हणायो उतो ( रहं के०) रथं एटले रथ प्रत्ये (वहर के० ) वहति एटले वहे , लइ जाय . ( एवं के०) एवं एटले ए प्रकारे (बुद्धि के०) पुर्बुद्धिः एटले पुष्टबुझिवालो शिष्य जे ते (वुत्तो वुत्तो के०) उक्त उक्तः एटले वारंवार कहेवाथी ( किच्चाणं के० ) कृत्यानां एटले श्राचार्य प्रमुखनां शछित कार्य प्रत्ये ( पकुवर के०) प्रकरोति एटले करे . ॥ १५॥
(दीपिका.) एवं सर्वं बुद्धिमान् स्वयमेव करोति तदन्यस्तु कथमित्याह । उर्गोंरिव गलिबलीवर्दवत् प्रतोदेन श्रारादएकालदणेन चोदितः प्रेरितो विकः सन् वहति क्वापि नयति रथम् । एवं उौरिव पुर्बुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदनिरुचितकार्याणि उक्त उक्तः पुनः पुनः अनिहित इत्यर्थः । प्रकरोति निष्पादयति प्रयुङ्क्ते चेति ॥ १ ॥
(टीका.) एतच्च बुद्धिमान् स्वयमेव करोति । तदन्यस्तु कथमित्याह । उग्ग वा इति सूत्रम् । अस्य व्याख्या। मुर्गौरिव गलिबलीवईवत् प्रतोदेन बारादएफलक्षणेन चोदितो विकः सन्वहति नयति कापि रथं प्रतीतम् । एवं मुर्गौरिव दुर्बु फिरहिता. वहबुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदनिरुचितकार्याणि उक्त उक्तः पुनः पुनरनिहित इत्यर्थः। प्रकरोति निष्पादयति प्रयुक्ते चेति सूत्रार्थः॥ १५ ॥
“ोलवंते लवंते वा, न निसिजाइ पडिस्सुणे॥ मुत्तूण आसणं धीरो, सुस्सूसाए पडिस्सुणे॥" कालं बंदोवयारं च, पडिलेदित्ता ण देनहिं ॥
तेण तेण जवाएणं, तं तं संपडिवायए ॥३०॥ (श्रवचूरिः) एवं कृतान्यप्यमूनिन शोजनान्यतः कालं शरदादिलक्षणं बन्दस्तदिछारूपमुपचारमाराधनाप्रकारम् । चशब्दादेशादिपरिग्रहः । एतत्प्रत्युपेय ज्ञात्वा हेतुनिर्यथानुरूपैः कारणैः । किमित्याह । तेन तेन उपायेन गृहस्थावर्जनादिना तत्तत्पित्तहरादिरूपमशनादि संपादयेत् । यद्यस्येलानुगं हितं रोचते च ॥ २० ॥
(अर्थ.) था रीते शिष्य गुरुना कार्य करे तो ते ठीक नथी माटे कहे जे. कालं इत्यादि सूत्र. शिष्य जे ते (कालं के०) कालं एटले शरदृतु प्रमुख काल प्रत्ये (बं. १:- इयं क्षेपकगाथा बहुषु पुस्तकेषु नोपलभ्यते । परं दीपिकासंवलित मूलपुस्तक उपलब्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org