________________
२६८ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस (४३) - मा.
देव के० ) तथैव एटले जेम मनुष्यो तेमज ( सुविणीअप्पा के० ) सुविनीतात्मानः एटले सम्यक् प्रकारे विनयने साचवनारा एवा ( देवा के० ) देवाः एटले वैमानिक
ज्योतिषी देवता, ( जरका के० ) यक्षा: एटले व्यंतरो ( ा के० ) च एटले वली ( गुनगा के० ) गुह्यकाः एटले जवनवासी देवता जे ते ( सुहमेहंता के० ) सुखमेध - मानाः एटले सुखने जोगवनारा एवा, (इट्ठि पत्ता के० ) रुद्धिं प्राप्ताः एटले रुद्धि पामेला एवा तथा ( महायसा के० ) महायशसः एटले मोटा यशना धणी एवा आगमरूप नेत्रवडे (दीसंति के० ) दृश्यन्ते एटले देखाय बे ॥ ११ ॥
( दीपिका. ) विनयफलमाह । तथैवैते देवादयः सुविनीतात्मानः जन्मान्तरकृतविनयाः। निरतिचारधर्माराधका इत्यर्थः । दृश्यन्ते सुखमेधमाना महाकल्याणादिषु शुद्धिं प्राप्ता इति देवाधिपादिप्राप्तसमृद्धयो महायशसो विख्यातसगुणा इति । एवं नारकान् विना व्यवहारतो येषु स्थानेषु सुखदुःखसंजवस्तेषु विनयस्य विनयस्य च फलं कथितम् ॥ ११॥
( टीका. ) विनयफलमाह तदेव ति सूत्रम् । तथैवेति पूर्ववत् । सुविनीतात्मानो जन्मान्तरकृत विनया निरतिचारधर्माराधका इत्यर्थः । देवा यक्षाश्च गुह्यका इति पूर्ववदेव । दृश्यन्ते सुखमेधमाना महाकल्याणादिषु रुद्धिं प्राप्ता इति । देवाधिपादिप्राप्तयो महायशसो विख्यातसगुणा इति सूत्रार्थः ॥ ११ ॥
जे आयरिच्प्रनवनायाणं, सुस्सूसावयांकरे ॥
तेसिं सिरका पवद्वंति, जलसित्ता इव पायवा ॥ १२ ॥
( श्रवचूरिः ) विशेषेण लोकोत्तर विनयफलमाह । य श्राचार्योपाध्याययोः शुश्रूषका वचनकराः तेषां पुण्यवतां शिक्षा ग्रहणासेवनरूपाः प्रवर्द्धन्ते जल सिक्ता इव पादपाः ॥१२॥
( .) उपर देवता दिकने विषे लौकिक विनयनुं तथा अविनयनुं फल कयुं. वे लोकोत्तर विनयनुं फल कहे बे. जे इत्यादि सूत्र. (जे के० ) ये एटले जे शिष्यो (आयरिश्रवनायाणं के० ) श्राचार्योपाध्याययोः एटले आचार्यनी अने उपाध्यायनी ( सुस्सूसावयांकरे के० ) शुश्रूषावचनकराः एटले सेवा करनारा अने श्राज्ञा माफक चालनारा एवा होय ते. ( तेसिं के० ) तेषां एटले तेमनी ( सिरका के० ) शिक्षा: एटले ग्रहण सेवन प्रमुख शिक्षा जे ते (जल सित्ता इव पायवा के ० ) जल सिक्ता इव पादपाः एटले जलथी सींचायला वृद्धनी जेम (पवद्वेति के० ) प्रवर्द्धन्ते एटले वृद्धि पामे बे. १२
Jain Education International
For Private Personal Use Only
www.jainelibrary.org