SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५६६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. किंजूताः।कुधा बुजुदा पिपासा तृषा तान्यां परिगता व्याप्ताः । अन्नादिनिरोधस्तोकदानाच्याम् ॥७॥ (टीका.) तथा दंड त्ति सूत्रम् । दमा वेत्रदएकादयः, शस्त्राणि खगादीनि, तान्यां परिजीर्णाः समन्ततो पुर्बलनावमापादिताः। तथा असन्यवचनैश्च खरकर्कशादिनिः परिशीर्णास्त एवंनूताः सतां करुणाहेतुत्वात्करुणा दीना व्यापन्नछन्दसः परायत्ततया अपेतखानिप्रायाः कुधा बुजुक्षया पिपासया तृषा परिगता व्याप्ता अन्नादिनिरोधस्तोकदानाच्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुजावत एवंनूताः परलोके तु कुशलाप्रवृत्तेःखिततरा विज्ञेया इति सूत्रार्थः ॥ ७ ॥ तदेव सुविणीअप्पा, लोगंसि नरनारि॥ दीसंति सुहमेहंता, इढेि पत्ता महायसा ॥ ए॥ (श्रवचूरिः) विनयफलमाह । तथैव सुविनीतात्मानो लोकेऽस्मिन् नरनार्यः। सुखमेधमाना झर्कि प्राप्ता महायशसः। पूर्ववत् । न वरं खाराधितनृपगुरुजना उजयलोकसाफल्यकारिणः ॥ ए॥ (अर्थ.) हवे विनय साचवनारा मनुष्योनी स्थिति कहे . तहेव इत्यादि सूत्र. (तहेव के०) तथैव एटले जेम विनय साचवनारा तिर्यंचो सुखी देखाय तेम (लोगंसि के०) लोके एटले लोकने विषे (सुविणीअप्पा के०) सुविनीतात्मानःएटले सम्यक्प्रकारे विनयने साचवनारा एवा (नरनारि के०) नरनार्यः एटले पुरुषो अने स्त्रियो जे ते (सुहमेहंता के०) सुखमेधमानाः एटले सुखने नोगवता एवा, (शढि पत्ता के०) झर्कि प्राप्ताः एटले झकि पामेला एवा तथा (महायसा के०) महायशसः एटले घणा जसकीर्तिवाला एवा (दीसंति के०) दृश्यन्ते एटले देखायो.॥॥ (दीपिका.) श्रथ विनयफलमाह । अस्मॅिझोके नरनार्यस्तथैव विनीततिर्यञ्च श्व सुविनीतात्मानो दृश्यन्ते।कीदृश्यो नरनार्यः। सुखमेधमाना कधि प्राप्ताः। पुनः कीदृश्यः। महायशस इति पूर्ववत् । नवरं, स्वाराधितगुरुजना उन्नयलोकसाफल्यकारिण एत इतिए (टीका.) विनयफलमाह तदेव त्ति सूत्रम् । तथैव विनीततिर्यश्च श्व सुविनीतामानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमाना शर्मि प्राप्ता महायशस इति पूर्ववदेव।नवरं, स्वाराधितनृपगुरुजना उन्नयलोकसाफल्यकारिण एत इति सूत्रार्थः। तदेव अविणीअप्पा, देवा जरका अगुप्तगा॥ दीसंति सुदमेहंता, आनिगमुवहिवा॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy