SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५६२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. विणयंमि जो जवाएणं, चोइ कुप्पई नरो॥ दिवं सो सिरिमिऊंति, दंमेण पमिसेदए ॥४॥ ___(अवचूरिः) विनय उपायेन एकान्तमृतणनादिरूपेण चोदित उक्तः कुप्यति नरो योऽत्र । निदर्शनमाह । दिव्याममानुषीमसौ श्रियमागछन्तीमात्मनो जवन्तीं दएमेन काष्ठमयेन प्रतिषेधयति निवारयति ॥४॥ (अर्थ.) वली विणयंमि इत्यादि सूत्र. (जो के०) यः एटले जे (नरो के०)नरः एटले मनुष्य जे ते (उवाएण के०) उपायेन एटले मिष्ट वचन प्रमुख उपाय वडे (विणयंमि के) विनये एटले विनयने विषे ( चोळ के०) चोदितः एटले प्रेयो बतो अर्थात् मीग वचनथी विनय साचववाने अर्थे को कंश कहे तो (कुंप्पई के) कुप्यति एटले क्रोध करे. ( सो के०) सः एटले ते पुरुष (जंति के०) श्रायान्तीं एटले पोतानी मेले श्रावती एवी (दिवं के०) दिव्यां एटले अलौकिक, श्रेष्ठ एवी (सिरिं के०) श्रियं एटले लक्ष्मीप्रत्ये (दंडेण के०) दंडेन एटले दंड (लाकडी) वडे (पडिसेहए के०) प्रतिषेधयति एटले पानी वाले बे. तात्पर्य, विनय संपदानुं मूल बे, माटे ते अवश्य करवो.॥४॥ (दीपिका.) पुनः किंच । यो नरः विनयमुक्तलक्षणं प्रति उपायेन एकान्तमृदुनपनादिलक्षणेनापि संबन्धेन चोदित उक्तः सन् कुप्यति रुष्यति । स किं करोतीत्याह । स दिव्याममानुषीं श्रियं लक्ष्मीमागबन्तीमात्मनो जवन्तीं दएफेन काष्ठमयेन प्रतिषेधयति निवारयति । अयं परमार्थः। विनयः संपदा निमित्तं । तत्रस्खलितं यदि कश्चिन्नोदयति स गुणः । तत्रापि रोषकरणे वस्तुतः संपदां निषेधः ॥ ४ ॥ (टीका.) किं च विणयंमीति सूत्रम् । अस्य व्याख्या। विनयमुक्तलक्षणं य जपायेनाप्येकान्तमृपुजनादिलक्षणेनाप्यपिशब्दस्य व्यवहितः संबन्धः । चोदित उक्तः कुप्यति रुष्यति नरः । श्रत्र निदर्शनमाह । दिव्याममानुषीमसौ नरः श्रियं लक्ष्मीमागन्तीमात्मनो नवन्तीं दएमेन काष्ठमयेन प्रतिषेधयति निवारयति । एतमुक्तं जवति । विनयः संपदो निमित्तम् । तत्र स्खलितं यदि कश्चिच्चोदयति । स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः । उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयनंगकारिणस्तहितास्तदनङ्गकारी च तद्युक्तः कृष्ण इति सूत्रार्थः॥४॥ तदेव अविणीअप्पा, उववना दया गया। दीसंति दुदमेहंता, आनिगमुवठिा ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy