________________
५६० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. प्रशाखास्तदंशनूता विरोहन्ति जायन्ते । तथा तेन्योऽपि पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से तस्य उमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण नवन्तीति सूत्रार्थः॥१॥
एवं धम्मस्स विणो, मूलं परमो असे मुको॥
जेण कित्तिं सुअं सिग्धं, नीसेसं चानिगब॥२॥ (अवचूरिः ) एवं दृष्टान्तमनिधाय दान्तिकयोजनामाह । एवं धर्मकल्पामस्य विनयो मूलम् । परमः प्रधानो रसः से तस्य मोदः । स्कन्धप्राप्तानि सुरासुरनरसुखानि । येनेति तृतीया पञ्चम्यर्था ।यतो विनयात्पत्रकल्पां कीर्ति पुष्पकल्पं श्रुतं श्लाघ्यं प्रशंसास्पदनूतं च निःशेषमधिगति प्राप्नोति ॥२॥
(अर्थ.) उपर कहेल दृष्टांत दा तिकने विषे जोडे बे. एवमित्यादि सूत्र.(एवं के) एवं एटले जेम वृक्षना मूल प्रमुख उपर कह्यां तेम (धम्मस्स के ) धर्मस्य एटले धर्म रूप कल्पवृदनुं ( विण के) विनयः एटले विनयरूप (मूलं के०) मूलं एटले मूल जाणवं. (श्र के०) च एटले अने (से के०) तस्य एटले ते धर्मरूप कल्पवृदनो (मुस्को के० ) मोक्षः एटले मोदरूप ( परमो के ) परमः एटले फलमांनो उत्कृष्ट रस जाणवो. तथा एना खंध विगेरेने स्थानके देवलोकनी प्राप्ति, सारा कुलमां उत्पत्ति प्रमुख जाणवां. हवे विनय केवो ते कहे . ( जेण के०) येन एटले जे विनयवडे सर्वत्र ( कित्तिं के0) कीर्ति एटले यश कीर्ति, (सुअं के०) श्रुतं एटले अंगप्रविष्टादि श्रुत अने ( नीसेसं के०) निःशेषं एटले संपूर्ण (सिग्धं के०) २लाध्यं एटले श्रेष्ठ वस्तु प्रत्ये (अहिगल के०) अधिगति एटले पामे . ॥२॥
(दीपिका.) एवं दृष्टान्तमनिधाय दार्टान्तिकयोजनामाह। एवं धर्मस्य परमकल्पवृक्षस्य विनयो मूलमादिप्रबन्धरूपं परम इति अग्रो रसः। से तस्य फलरसवन्मोदः। स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमादीनि अतो विनयः कर्तव्यः । येन विनयेन कृत्वा साधुः कीर्ति सर्वत्र शुनप्रवादरूपामधिगति प्राप्नोति । पुनः श्रुतम् । अङ्गप्रविष्टादि । श्लाघ्यं प्रशंसास्पदीनूतं निःशेषं संपूर्णं च प्राप्नोति ॥२॥
(टीका. )एवं दृष्टान्तमनिधाय दार्टान्तिकयोजनामाह । एवं ति सूत्रम् । अस्य व्याख्या। एवं घुममूलवत्।धर्मस्य परमकल्पवृक्षस्य विनयो मूलमादिप्रबन्धरूपम्। परम श्त्ययो रसः। से तस्य फलरसवन्मोदः स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि।अतो विनयःकर्तव्यः।किंविशिष्ट इत्याद। येन विनयेन कीर्ति सर्वत्र शुजप्रवादरूपां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org